SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अनु. ५. ] www. kobatirth.org भास्करभाष्योपेता Acharya Shri Kailassagarsuri Gyanmandir ते॒ मैन√ हि सीदि॑व॒मये॑ण॒ मा लैखीर॒न्तरि॑क्षि॒म्मध्ये॑न॒ मा हिसीः पृथि॒व्या सम्भ॑व॒ वन॑स्पते॒ श॒तव॑ - ए॒न॒म् । हि॒स॒ः । दिव॑म् । अये॑ण । मा । लेखः । अ॒न्तरि॑क्षम् । मध्ये॑न । मा । हिसीः । पृथि॒व्या । समिति॑ । भ॒व॒ । 'वन॑स्पते । श॒तव॑श॒ इति॑ 1 I स्वधिते त्वमयेनं मा हिंसी: उत्तमामेव गतिं गमय । व्याख्यातौ च प्रागेवैतौ मन्त्रौ । ' अनक्षसङ्गं वृश्चेत् ' + इत्यादि ब्राह्मणम् ॥ 289 'पतन्तमनुमन्त्रयते दिवमग्रेणेति ॥ अत्मीयेनाग्रेण दिवं मा लेखीः मा विदारीः । ' नेटि ' इति वृद्धिप्रतिषेधः । तथात्मीयेन मदेनान्तरिक्षं मा हिंसीः । पृथिव्या च सम्भव संयुज्यस्व ष्टथि - वीमपि मा प्रहासीः ; प्रमाणानतिरेकस्सम्भवः पृथिवीमतिक्रम्य मा गाः । यथा त्वदीयैरग्रमध्यमूलैर्विदारणाभिघातविपाटनकारिभिः लोकत्रयं न नश्यति तथा पतेत्यर्थः । ष्टाथवीशब्दो ङीषन्तोन्तोदात्तः, तेन ' उदात्तयणो हल्पूर्वात् ' इति विभक्तेरुदात्तत्वम् । ' इमे वै लोकाः " इत्यादि ब्राह्मणम् ॥ +सं. ६-३-३. " आव्रश्चने हिरण्यं निधाय सम्परिस्तीर्याभिजुहोति --- वनस्पत इति त्रिष्टुभैकपदया ॥ बर्हिराच्छेदनाभिमर्शनेन व्याख्यातप्रायमिदम् । पारस्करादिर्वनस्पतिशब्दः । ' तस्मादावचनात् '+ † इति ब्राह्मणम् ॥ *सं. १-२-१.2–3 For Private And Personal Use Only सं.१-१-२.४
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy