SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 268 www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'तैत्तिरीयसंहिता वी बृहन्न॑सि बृ॒हद्भूवा बृह॒तीमिन्द्र य॒ वाचं॑ वद॒ ॥ ४ ॥ वि॒भूर॑सि प्र॒वाह॑णो॒ वह॑रसि हव्य॒ [का. १. प्र. ३. बृहत् - यावा । बृह॒तीम् । इन्द्रा॑य॒ । वाच॑म् । द् ॥ ४ ॥ हन्तेन्द्रा॑य॒ द्वे च॑ ॥ २ ॥ 'वि॒भूरिति॑ वि-- भूः । आ॒सि॒ । प्र॒वाह॑ण॒ इति॑ उपरवा हनू अधिषवणे जिह्वा चर्म ग्रावाणो दन्ताः ' * इत्यादि ब्राह्मणम् । एतदुक्तं भवति - शिरस्स्थानीये हविधीने प्राणस्थानीयेषूपरवेषु हनुस्थानीयाभ्यामधिषवणफलकाभ्यां परिगृहीते जिह्वास्थानीये चर्मणि दन्तस्थानीयैः ग्रावभिः खादनस्थानीयमभिषवं कृत्वा मुखस्थानीये आहवनीये हुत्वा प्रत्यग्गत्वा उदरस्थानीये सदसि भक्षयन्तीति । 'यो वै विराजो यज्ञमुखे' इत्यादि च ॥ इति तृतीये द्वितीयोनुवाकः. अथ धिष्ण्यनिवपनमन्त्राः । ' चात्वालाद्धिष्णियानुपवपति + इत्यादि ब्राह्मणम् । तत्राग्नीध्रीयादयोष्टौ न्युप्यन्ते । आहवनीयादयोष्टावनुदिश्यन्ते । ' न्यन्ये विष्णिया उप्यन्ते नान्ये “ *सं. ६-२-११. +सं. ६-३-१. For Private And Personal Use Only -
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy