SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अनु. २. ] www. kobatirth.org भट्टभास्करभाष्योपेता Acharya Shri Kailassagarsuri Gyanmandir वलगृहनौ पर्यूहामि वैष्ण॒वी र॑क्षि॒ोहण वलगृ॒हना॒ परि॑ स्तृणामि वैष्ण॒वीर॑क्षि॒ोहण वलगृ॒हनौ वैष्णु 267 18. 19. हनो॑ । परीति॑ । ऊ॒हामि॒ । वै॒ष्ण॒वी इति॑ । "र॒क्षोहणाविति॑ि रक्षः - हन । व॒ल॒ग॒हना॒ावति॑ वलगहनौ । परीति॑ । स्तृ॒णा॒ामि॒ । वै॒ष्ण॒वी इति॑ । “र॒क्षॊोहणाविति रक्षः - हनौ । वलग॒हना॒ाविति॑ि वलगहनो॑ । वै॒ष्ण॒वी इति॑ । ̈बृ॒हन्न् । अ॒सि॒ । बृ॒हद्द्द्रावेति॑ 1 20 Royong एते बर्हिषा परिस्तृणाति रक्षोहणाविति ॥ युवां परिस्तृणामीति ॥ For Private And Personal Use Only " एते अभिमृशति -- रक्षोहणौ वलगहनौ वैष्णवी इति ॥ 20 फलके ग्राव्णोद्वादयति - बृहन्निति ॥ हे ग्रावन् बृहन्महानसि वीर्येण । शतृवद्भावात् 'उगिदचाम् ' इति नुम् । न परं वीर्येण, अपि तु शरीरेणापि बृहन्नसीत्याह — बृहद्वावा महापाषाणः । अवयवभूता ग्रावाणोपि गृह्यन्ते । यद्वा गृणन्तीति ग्रावाणः शब्दकारिणोवयवाः, बृहन्तो ग्रावाणो यस्य । गृ निगरणे, क्वनिपू, आडागमः । यस्मादेवं तस्मादिन्द्रार्थं बृहतीं वाचं वद, यथेन्द्र इमां वाचं श्रुत्वा आगच्छति । शत्रुवतावात् ' उगितश्च ' इति ङीप् । ' बृहन्महतोरुपसङ्ख्यानम् ' इति नद्या उदात्तत्वम् । ' शिरो वा एतद्यज्ञस्य यद्धविर्धानं प्राणा
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy