SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. ८.] भभास्करभाष्योपेता 181 वरुणस्य बृतानि वनेषु व्यंन्तर्रक्षं ततान वाजमवत्सु पयो अनियासु हृत्सु ॥ १५ ॥ क्रतुं वरु ‘णो विश्वग्निं दिवि सूर्यमदात्सोविश्वा । इत् । तानि । वरुणस्य । व्रतानि । वनेषु । वीति । अन्तरिक्षम् । ततान । वार्जम् । अर्वस्वित्यवैत्-सु । पर्यः । अघ्रियासु । हुत्स्विति हृत्-सु । ॥३५॥ ऋतुम् । वरुणः । विक्षु । अग्निम् । विवि। राजि समः को ' इति मकारः । यान्येवंविधानि तानि विश्वान्येव वरुणस्य वारकस्य सोमस्य व्रतानि वीर्याणि कर्माणि, त्वमेवेन्द्रो भूत्वा तथा तथा कृतवानित्यर्थः । 'वारुण्यर्चा सादयति '* इत्यादि ब्राह्मणम् ॥ "सोमं वाससा वेष्टयति–वनेप्विति त्रिष्टुभा । वाजमिति द्वितीयस्यादिः । हृत्स्विति तृतीयस्य । दिवीति चतुर्थस्य ॥ वनेषु वुक्षेषु . वृक्षषण्डेषु वा अन्तरिक्षं भूताकाशं विततान विस्तारितवान् । वाजं वेगमर्वत्सु अश्वेषु विततान । 'अर्वणस्त्रसावनञः ' इति त्रादेशः । पयः क्षीरमन्नियासु गोषु विततान । अहन्तव्या अप्नियाः । 'अन्यादयश्च ' इति निपात्यते । हृत्सु हृदयेषु ऋतुं विज्ञानं विततान । वरुणो वरुणशद्ववाच्यस्सोमः विक्षु मर्येषु अग्निं विततान । दिवि सूर्यमदधात् स्थापितवान् । सोमं *सं. ६-१-११. ख-भूत्वा आकाशं. *26 For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy