SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. १.] भभास्करभाष्योपेता ___ अत्र च काण्डानां सङ्कीर्णत्वेपि यथाम्नायमेवाध्येयं सारस्वतत्वादस्य पाठस्य । सरस्वती हि स्वसुताय सारस्वतायेमं पाठमुपदिदेश । स च सर्वविद्यानिधिरमुमेव पाठमध्यैष्ट । तस्मादयमनतिक्रमणीय इति । किञ्च-पूर्व भगवता व्यासेन जगदुपकारार्थमेकीभूय स्थिता वेदाः व्यस्ताः, शाखाश्च परिच्छिन्नाः । तत्र वैशम्पायनं नाम शिष्यं यजुश्शाखानामाधिपत्ये नियुयोज । स चैतं पाठं यास्काय, यास्कश्च* तित्तिरये, सोपि चोखाय, उखश्चात्रेयाय ददौ येन पदविभागश्चक्रे । अतश्चेयं शाखा आत्रेयीत्युच्यते । उक्तं च एतानृषीन्यवेदे यः पठेद्वै स वेदवित् । ऋषीणामेति सालोक्यं स्वयम्भोश्चैति सात्मताम्। ॥ इति. अथैषां काण्डानामाद्यवसानावगमः परस्ताद्व्याख्यानावसरे भविष्यति । अयं च वेदो विध्यर्थवादमन्त्रात्मना त्रेधा भवति । विधयश्चोदनाः । अर्थवादास्स्तुतयः । मन्त्रा अनुष्ठेयार्थप्रकाशकाः। एते च ऋग्यजुषविभागेन द्वेधा वर्तन्ते । ऋचः पादबद्धाः । अतोऽ न्यानि यजूंषि । अत्राहुः पदक्रमविशेषज्ञो वर्णक्रमविचक्षणः । स्वरमात्राविभागज्ञो गच्छेदाचार्यसंसदम् ॥ इति. तस्मात्, विनियोगस्य मन्त्राणां भेदस्यय॑जुषस्य च । पदार्थस्वररूपाणामभिव्यक्त्यै च यत्यते ॥ 'तत्रामावास्यायां सन्नयतश्शाखामाच्छिनत्यध्वर्युः---इषे वोर्ने *ग-यस्काय, यस्कश्च. तं-याज्ञवल्क्याय प्रोवाच, स च, तिं-चैकसमतामू. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy