SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कालिकाचार्यकथा । त्रिपक्षशुद्धा सुकृतेन लक्ष्मी, चक्रे स्वकीयां सफलां कृताम् । क्षेत्रेषु या सप्तसु काल उप्ता, भवेत् परोऽनन्तफळा सदैव ॥३॥ भावेन भक्ता मुनिरत्नसूरिपट्टोदयाद्रौ दिवसेश्वराय । भानन्दरत्नाभिधसूरये तं, श्रीपुस्तकं स्वस्तिकर ददौ च ॥४॥ न ते नरा दुर्गतिमाप्नुवन्ति, न मूकतां नैव जडस्वभावम् । न चान्धता बुद्धिविहीनता च, ये वाचयन्तीह जिनस्य वाक्यम् ॥५॥ ये लेखयन्ति जिनशासनपुस्तकानि, व्याख्यानयन्ति च तथैव च वाचयन्ति । शृण्वन्ति रक्षणविधिं च समादधानाः ते मर्त्यदेवसि(शि)वसौख्यफलं लभन्ते ॥६॥ व्याजेषु द्विगुणं प्रोक्तं, व्यवसाये चतुर्गुणम् ।। ऊषौ अवगुणं मोक्तं, पात्रेऽनन्तगणं भवेत् ॥७॥ इति प्रशस्तिः ॥ संवत् १५६० वर्षे सन्म(न्मु)हते स्वगुरु(र)वे पुस्तकं ददौ ॥ शुभं भवतु ॥ कल्याणं भवतु ॥ श्रीः ॥ श्रीधर्मप्रभसूरिविरचितं कालिकाचार्यकथानकम् ॥ [ रचनासंवत् १३९८ ] ॥ अहम् ॥ नयरम्मि धरावासे, आसी सिरिवहरसिंहरायस्स । पुत्तो कालयकुमरो, देवीसुरसुंदरीजाओ ॥१॥ सो पत्तो कीलाए, सज्जाणे अन्नया य धम्मकहं । सुणिय गुणागरगुरुणो, पासे पडिवजई दिक्खं ॥२॥ उविओ य सो गुरूहिं, सूरिपए णेगसीसपरियरिओ । विहरंतो उज्जेणि, पत्तो अह तस्स लहुभइणी ॥३॥ सह साहुणीहिं तत्य य महासई सरसइ ति संपत्ता । बहि वियरंती दिहा, निवेण सा गद्दभिल्लेण ॥४॥ विहरती DIL For Private And Personal Use Only
SR No.020798
Book TitleCollection of Kalka Story Part 02
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherSarabhai Manilal Nawab
Publication Year1949
Total Pages237
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy