SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीभावदेवसूरिविरचिता इय विक्खायमाहप्पो, वयं पालितु निम्मलं । पत्तो कालगसूरी वि, विहियाणसणो दिवं ॥९॥ ताण कालगसूरीण, वंमुप्पन्नेण निम्मिया । सरिणा भावदेवेण, एसा संखेवओ कहा ॥१९॥ इति श्रीकालिकाचार्यकथा म शुभं भवतु ॥ठ॥ Cआदर्श प्रान्तोल्लिखितपुष्पिकेयम् इति भावदेवसूरिनिर्मिता(तं) श्रीकालिकाचार्यकथानकम् ॥ शुभं भवतु ॥ अस्मिन्नेवादशेऽन्याक्षरैलिखितमिदम् श्रीश्रीकल्पपुस्तकं ललेख्या(लिलेख ?) ॥ संवत् १४८१ वर्षे कार्तिकमासे शुक्लपक्षे ५ तिथौ गुरुवासरे श्रीश्रीहारिजगच्छे श्रीश्रीसिंघदत्तसूरिपडे श्रीश्रीशीलभद्रसरिस्तत्पट्टे श्रीश्रीमहेस्व(श्व)रसरिपट्टे श्रीश्रीमहेन्द्रसरिः॥ श्रीपुस्तकं चिरि(२) नन्दतु । श्रीश्रीश्री ॥ Dबादरों प्रान्तोल्लेखः इति श्रीकालिकार्यकथा समाप्ता ॥ नक्षत्राक्षतपूरितं मरकतस्थालं विशालं नमः, पीयूषथुतिनालिकेरकलितं चन्द्रमभाचन्दनम् । यावन्मेरुकरें गभस्तिकटके पत्ते धरित्रीवधू स्तावनन्दतु धर्मकर्मनिरतः श्रीसंघभट्टारकः ॥१॥ D2आदर्शप्रान्ते पुष्पिका इति श्रीभावदेवसूरिविरचितं श्रीकालिकाचार्यकथानकं समाप्तम् ॥ यादृशं पुस्तके दृष्ट, तादृशं लिखितं मया । यदि शुद्धशुद्ध वा, मम दोषो न दीयते ॥ संवत १४६७ वर्षे माघ शुदि १५ पूर्णिमायां गुरुवारे पुस्तिका लिखिता श्रीराजशेखरसूरीणाम् ॥ D3आदर्शान्ते ग्रन्थप्रशस्तिः इति श्रीभावदेवाचार्यविरचितं श्रीकालिकाचार्यकथानकं संपूर्णम् ॥ श्रीमत्श्रीमालवंशः प्रवरगुणयुतः श्रेष्ठिसारिङ्गराजा, श्रीअईद्धर्मभारौ(रो)धरे(द्धर)णधवलत्मौदधौरेयधीरः । तत्पुत्रो वंशमुक्तामणिरमलमना मण्डम(नो) पूरि कान्तः तत्पुत्रा हेमयुक्ता विनयनयषियो मेगल सामल(ला)श्च ॥१॥ तेषां स्वसा रामतिनामधेया, सुश्राविका सा मुलसासमाना । श्रीकल्पसूत्रं समलेखयद् या, हर्षेण पष्टौ विधिपूर्वकाब्दे (१५६०) ॥२॥ For Private And Personal Use Only
SR No.020798
Book TitleCollection of Kalka Story Part 02
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherSarabhai Manilal Nawab
Publication Year1949
Total Pages237
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy