________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कालिकाचार्यकथा । (५) आसाढचउम्मासा, पडिकमणाओ, य पडिक्कमेयव्वं ।
पज्जूसणपडिक्कमणं, पन्नासदिणेहि नियमेण ॥४४॥ (६) अवि चलइ मेरुचूला, सूरो वा उग्गमेज्ज अवराए ।
नो पंचमीए रयणी, पज्जूसवणा - अइक्कमइ ॥८५|| (८६) तो कुणह चउत्थीए, इय मणिए सूरिणा वि पडिवन ।
जं कारणेण भणियं, आरेण वि पंज्जुसवियचं ॥८६॥ तेप्पभिई संजाया, पज्जोसवणा चउत्थिदियहम्मि ।
पासंगियं च एयं, सग-विक्कमवंसकहणं च ॥८॥ (८८) आलोइयपडिक्कतो, मुद्धो सुर-नरवरिंदनयचलणो।
पालिय चिरपरियाओ, सूरी वि गओ अमरलोयं ॥८॥ (८९) संखेवणं कहियं, काळयमूरिण संविहाणमिणं । वित्थरओ पुण नेयं, निउणमईहिं निसीहाओ ॥८९॥
इति कालिकाचार्यकथानकम् ॥ [P आदर्श CDM आदर्शानां पश्चसप्ततितमश्लोकस्य पादद्वयमादृत्य 'आलोइय पडिकतो' (८८) इत्यतोऽन्तपर्यन्तो पाठोऽधिकः समस्ति(१) परिवत्तिऊण जेणं, लोए संवच्छरो निओ उचिओ।
आलोइयपदिक्कतो नियगच्छधूरं वहइ सूरी ॥५॥
(२) इत्तो य अत्यि नयरं, भरुयच्छं नाम तत्य बलमित्तो ।
राया तस्स य भाया, जुवराओ भाणुमित्तु चि ॥७६॥ (३) एए य भायणिज्जा, कालयमूरिस्स तेसि भइणी य ।
भाणुसिरी तीऍ सुओ, बलभाः राइणा सचिवो ॥७७॥ (४) मइसागरो अवंतीए, पेसिओ सरिणो सयासम्मि ।
तेणाहूओ सूरी, भरुयच्छम्मी समायाओ ॥७॥ (५) मुयधम्मो बलभाण, पन्चइओ धम्मउज्जया जाया।
रायाई असहतो, पुरोहिओ सूरिसहियनिवं ॥७९॥ (६) भणइ सुईवस्से (ज्जे?)हिं, एएहिं किं ति सूरिणा वि इमो ।
विहिओ निरुत्तरो मुत्तयाए(?) तो वयइ अणुलोमं ॥८॥ (७) एए महातवस्सी, पहु! जेण पहेण जंति नो तेणं ।
तुम्हं गमणं जुत्तं, अक्कमणं तप्पयाण जओ ॥८१॥ C भादरों 89 स्वस्तिकद्विकलाञ्छनवी षदश्लोकाश्मकः पाठोऽधिक: समस्ति, सच DM भादर्शयोनाखतः । ५. पज्जुबसियचं M | ५१ • भिई सं M ।
For Private And Personal Use Only