________________
Shri Mahavir Jain Aradhana Kendra
१५२
www.kobatirth.org
श्रीप्रभा चन्द्राचार्यविरचिता
असौ विश्वासतस्तस्य, वयस्यति तथा नृपः । तं विना न रतिस्तस्य तं बहूतैर्यथा क्षणम् ||४७|| सभायामुपविष्टस्य, मण्डलेशस्य सूरिणा । सुखेन तिष्ठतो गोष्ठयां, राजदूतः समाययौ ॥ ४८ ॥ प्रवेशितश्च विज्ञप्ते, प्रतीहारेण सोऽवदत् । प्राचीनरूढितो भक्त्या, गृह्णतां राजशासनम् ॥४९॥ असिधेनुं च भूपोऽथ तद् गृहीत्वाssy मस्तके | ऊर्ध्वभूयाथ संयोज्य, वाचयामास च स्वयम् ॥५०॥ इति कृत्वा विवर्णास्यो, वक्तुमप्यक्षमो नृपः । विकीनचिचः श्यामाङ्गो, निःशब्दाषाढमेघवत् ॥५१॥ पृष्टश्चित्रान्मुनीन्द्रेण, प्रसादे स्वामिनः स्फुटे । आयाते प्राभृते हर्षस्थाने किं विपरीतता ? ॥५२॥ तेनोचे मित्र ! कोपोऽयं, न प्रसादः प्रभोर्ननु । प्रेष्यं मया शिरश्छित्वा स्वीयं शस्त्रिकयाsनया ॥ ५३ ॥ एवं कृते च वंशे नः प्रभुत्वमवतिष्ठते ।
नो चेद् राज्यस्य राष्ट्रस्य विनाशः समुपस्थितः ॥ ५४ ॥ शस्त्रिकायामयैतस्यां षण्णवत्यङ्कदर्शनात् ।
मन्ये षण्णवतेः सामन्तानां क्रुद्धो धराधिपः || ५५॥ सर्वेऽपि गुप्तमाहाय्य, सूरिभिस्तत्र मेलिताः । तरीभिः सिन्धुमुत्तीर्य, सुराष्ट्रं ते समाययुः ॥ ५६ ॥ घनागमे समायाते, तेषां गतिविलम्बके । विभज्य षण्णवत्यंशैस्तं देशं तेऽवतस्थिरे ॥५७॥ राजानस्ते तथा सूरा वाहिनीव्यूहद्धिना । राजहंसगुहा भूयस्तरवारितरङ्गिणा ॥ ५८ ॥ बलभिद्धनुरुल्लासवता चाशुगभीभृता । समारुध्यन्त मेघेन बलिष्ठेनेव शत्रुणा ॥ ५९ ॥ निर्गमय्यासनादुग्रमुपसर्गमुपस्थितम् । प्रापुर्घनात्ययं मित्रमिवाज्जास्य विकाशनम् ||६० || परिपक्त्रिम वाक्शाळिः प्रसीदत्सर्वतोमुखः । अभूच्छरहतुस्तेषामानन्दाय सुधीरिव ॥ ६१ ॥ सूरिणाऽथ सुहद्राजा, प्रयाणेऽजल्प्यत स्फुटम् । स प्राह शम्बलं नास्ति, येन नो भावि शं बलम् ॥ ६२॥ श्रुत्वेति कुम्भकारस्य, गृह एकत्र जग्मिवान् । हिना पच्यमानं चेष्टकापाकं ददर्श च ॥ ६३ ॥
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir