SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १४८ www.kobatirth.org श्री महेश्वरसूरिविरचिता पालयरज्जं सठ्ठी (६०), पणपन्नासयं (१५५) नवण्हनंदाणं । मोरीणं अट्ठसयं (१०८), तीस (३०) वरिसाण समित्तस्स ||२|| बलमित्त भाणुमित्ता, सट्ठी (६०) नरवाहणस्स चालिसा (४०) । ततो गर्दभिल्लः ॥ Acharya Shri Kailassagarsuri Gyanmandir पालकराज्यम् ६४ (६०)। नवनन्दराज्यम् १५५ । कालिक सूरिभ्रातृ (भागिनेय) बालमित्र - भानुमित्रौ राज - युवराजौ । मौर्य राज्यम् १०८ । पुष्यमित्रराज्यम् ३० । श्रीतद्भगिनी भानुश्रीस्तत्सूनुर्बलभानुमित्र [राज्यम् ] ६० । श्रीवीरात् ४५३ गर्दभिल्लोच्छेदकः कालिकाचार्यः । उक्तं च प्रथमानुयोगसारोद्धारे युगप्रधान दण्डिकायां प्रथमोदये तह गद्दभिल्लरज्जस्स, छेअगो कालका [य] रिओ सेही ।। निव्वाणनिसाए गोयमपाळियनिवो अवंतीए । होही पाडलियपहू, सो रियउ उदाय ( यि) निवमरणे ॥ वीरात् ९९३ चतुथ्यों पर्युषणाकारकोऽन्यः कालिकाचार्यः ॥ प्रथमानुयोगसारोद्धारे युगप्रधान दण्डिकायां द्वितीयोदये नवसए तेणउए (९९३) खलु, समइकंतेहिं वीरवद्धमाणाओ । पज्जोसवणाचउत्थी, कालिकसूरीहिंतो ठविया ॥ पूरिया लख-तिगदीणा रयणासयं समस्स तियं । जो सालवाहणमिवं सही कासीइ य पहाणे ॥ श्रीवीरात् ३३५ निगोदव्याख्याता प्रथमकालिकाचार्यः । अस्या एव प्रतिप्रान्ते पुष्पिकेयम् — संवत् १६६६ वर्षे मार्गशीर्षमासे शुकपक्षे एकादश्यां तिथौ अमृतवासरे श्रीस्तम्भतीर्थे पिष्फलगच्छे पण्डितश्रीकान्हजील (लि) पीकृतं स्ववाचनाय वा परोपकाराय ॥ थराद्वा महात्मा चंद्रतणी परि निर्मला निःकलङ्का स्वआजीविकावृत्या ॥ For Private And Personal Use Only
SR No.020798
Book TitleCollection of Kalka Story Part 02
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherSarabhai Manilal Nawab
Publication Year1949
Total Pages237
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy