SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १३६ , www.kobatirth.org श्री विनयचन्द्रविरचिता तस्याभूत् देशलः पुत्रः, पत्नी बील्हणदेव्यसौ । तत्पुत्री नायकिर्ज ज्ञे, तेजःपालय तत्सुतः ||२|| मोहिनीति प्रिया चास्य, धनपालाभिधः सुतः । स्वमातुः श्रेयसे तेन, तेजः पालेन धीमता ॥३॥ गृहीता पर्युषणाख्यकल्पस्यासौ तु पुस्तिका || संवत् ७००२ (१) ना वर्षे आसो सुदि २ दिने रुपै २१ लषामणी हती ॥ [१५] श्रीविनयचन्द्रविरचिता कालिकसूरि-कथानकम् । ● सा चास्य P 42 रचनासंवत् १४ शताब्दि ] || नमः सर्वज्ञाय || उत्पत्ति-विगम-धौव्यत्रिपदीव्याप्त विष्टपम् । महेम श्रीमहावीरं, निरस्तदृजिनं जिनम् ||१|| अवधेनापि यः कुर्याज्जैनमवचनोन्नतिम् । स शुद्धयति प्रतिक्रान्तः सुधीः कालिकसूरिवत् ॥२॥ तथाहि- , क्षेत्रेऽत्रैवास्ति भरते, धरावासाभिषं पुरम् । वैरिसिंहो नृपस्तत्र, प्रियाऽस्य सुरसुन्दरी ||३|| तयोः सर्वगुणाssधारः कुमारः कालकाभिधः । निर्जितत्रिदशीरूपा, स्वसो वाऽस्य सरस्वती ॥४॥ स यौवने वाहकेल्या, व्यावृत्तोऽथ वनस्थितम् । नत्वा गुणाकरं सूरिमश्रौषीद् धर्म्मदेशनाम् ॥५॥ प्रतिबुद्धोऽथ पितरावापृच्छत्र व्रतमग्रहीत् । क्षत्रियाणां पश्चशत्या, सरस्वत्या च संयुतः ||६|| गीतार्थी गुरुभिः सोऽथ, स्वगच्छाधिपतिः कृतः । तैरेव मुनिभिः सार्द्धं, विजहार वसुन्धराम् ||७| Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only
SR No.020798
Book TitleCollection of Kalka Story Part 02
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherSarabhai Manilal Nawab
Publication Year1949
Total Pages237
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy