SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org कालिकाचार्यकथा | भूपेनोक्तं चतुर्थ्यां च स्वास्तिर्हि भवत्वदम् । आगमस्यानुमानेन, मेनिरे सूरयस्ततः ॥ ११२ ॥ हृष्टः माह नृपोऽप्येवं, म [यि स्व]नुग्रहः प्रभोः । नन्दीश्वरोपवासस्य, पारणान्तः पुरस्य यत् ॥ ११३ ॥ प्रतिपत्तिस्तदेतेषां मुनीनां तु भविष्यति । उत्तरपारणं तन्मे, दानं दास्यन्ति वल्लभाः ॥ ११४ ॥ प्रतिवर्षं च तत्राह्नि, पूज्यमाना नृपादिभिः । दर्शदर्श जनोऽप्येवं, साधु साधूनपूजयत् ॥ ११५ ॥ तत्र देशे प्रतिष्ठानपुरेऽपि च ततो दिनात् । साधुपूजालयो नाम, प्रवृत्तो नव्य उत्सवः ॥ ११६॥ इत्थं चतुर्थ्यांमानिन्ये, पञ्चम्याः पर्व शाश्वतम् । कारणात् कालकाचार्यैः, संघेनापि तथाकृतम् ॥ ११७॥ ( ४ ) यथा शिष्यानमी त्यक्त्वा, दुर्विनीता [न] ययुर्निशि । पार्श्व स्वशिष्यशिष्यस्य, यथा ते चामिलन मुहुः ॥ ११८ ॥ (५) सीमन्धरजिनेन्द्रेण निगोदाः कथिता यथा । शक्रस्याग्रे तथामीभिः सूरिभिः कथिता यथा ॥ ११९ ॥ यथाऽयुर्वज्रिणः प्रोक्तं, बृद्धब्राह्मणरूपिणः । इत्याद्यशेषमाख्यातं, तथा ज्ञेयं कथान्तरात् ॥१२०॥ इह पर्युषणस्यैव, वृत्तान्तोऽभिदधे मया । श्रीमत्कालकरीणां माहात्म्यस्यैकसेवधिः ॥१२१॥ ऐदंयुगीनोऽपीत्थं यः, शासनस्य प्रभावकः । आचार्यस्तच्चरित्राणि, पुनन्तु कविकुञ्जरान् ॥ १२२ ॥ वादिश्रीदेवसूरीणां, गच्छव्योमैकभास्करः । सैद्धान्तिक शिरोरत्नं, श्रीजयप्रभसूरयः ॥ १२३ ॥ स्वल्पधीरपि तच्छिष्यः, सिद्धसारस्वतः स्वतः । रामभद्रः कथामेतां रचयामास साद्भूताम् ॥ १२४॥ स्वभू(भू) भुवः स्त्र (वस्त्र) यं यावत्, पुनाति भगवद्वचः । व्याख्यायमाना विबुधैर्जीयात् तावदियं कथा || १२५ ॥ इति श्रीकालिकाचार्यकथा समाप्ता ॥ [ प्रान्ते मन्याक्षरैः प्रशस्तिरियम् ]-- प्राग्वाटवंशे कुमरः, श्रेष्ठी श्रेष्ठक्रियापरः । पत्नी शीलूरिति ख्याता, तस्य सौशील्यशालिनी ॥१॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir १३५
SR No.020798
Book TitleCollection of Kalka Story Part 02
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherSarabhai Manilal Nawab
Publication Year1949
Total Pages237
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy