SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyarmandie त्यन्ताभ्यस्ततया यथावस्थतया स्वरूपस्य सूत्रस्यानुवर्तनं भवति / तथा पाडिच्छेति येऽन्यतो गच्छान्तरादागत्य साधवस्तत्रोपसम्पदं गहते ते प्रतीच्छका उच्यन्ते / ते च सूत्रवाचनाप्रदानेनानुगृहीता भवन्तीति वाक्यशेषः। तथा मोहजयः कृतो भवति / सूत्रवाचनादानव्यग्रस्य सतः प्रायश्चित्तविश्रोतसिकाया प्रभावात् / यत एवं गुणास्तस्मादुपाध्यायः सूत्रं वाचयेत् / पाठान्तरं 'तम्हा उ गणीउ वाएत्ति' अत्रापि स एवार्थो नवरं गणी उपाध्यायः / उक्तमुपाध्यायस्वरूपमधुना प्रवर्तिस्वरूपमाहतवनियमविणयगुणनिहि, पवत्तया नाण सणचरित्ते / संगहुवग्गहकुसला पवत्ति एयारिसा होंति॥ तपो द्वादशप्रभेदं नियमा विचित्रा द्रव्याद्यभिग्रहाः / विनयो ज्ञानादिविनयः। तपोनियमविनया एव गुणा स्तेषां निधय इव तपोनियमविनयगुणनिधयस्तेषां प्रवर्तकाः / तथा ज्ञानदर्शनचारित्रेषु उद्युक्ताः सततोपयोगवन्त इति वाक्यशेषः / तथा संग्रहः शिष्याणां सहणामुपग्रहस्तेषामेव ज्ञानादिषु सीदतामुपष्टम्भकरणं तयोः सङ्ग्रहोपग्रहयोः कुशला एतादृशा एवरूपाः प्रवर्त्तिनो भवन्ति / यथोचितं प्रशस्तयोगेषु साधुन् प्रवत्यतीत्येव शीला: प्रवर्तिनः इति व्युत्पत्ते स्तथाचाहसंजम तव नियमसुं जो जोगो तत्थतं पवत्तेति; असहय नियत्ती, गणतत्तील्लो पवत्तीयो॥ तप संयमनियम योगेषु मध्ये यो यत्र योग्यस्तं तत्र प्रवर्तयन्ति असहांश्वासमांश्च निवर्तयन्ति / एवं गणताप्तिप्रवृत्ताः प्रवर्तिनः उक्तं प्रवर्तिस्वरूपमधुना स्थविरस्वरूपमाह संविग्गो महवितो पियधम्मो नाणदंसणचरित्ते / जे अपरिहायति सारतो तो हवइ थेरो॥ यः संविग्नो मोचाभिलाषी मार्दवितः संजातमार्दवः प्रियधर्मा एकान्तववभः संयमानुष्ठाने यो शानदर्शनचारित्रेषु मध्ये For Private and Personal use only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy