________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmandir पच्चंते खुब्भंते दुईते सव्वतो दवेमाणो / संगामनीति कुसलो कुमार एयारिसो होइ / प्रत्यन्तान् सीमासन्धिवर्तिनः चुभ्यतो अन्तभूतण्यर्थत्वात् समस्ता अपि सीमापर्यन्तवर्तिनीः प्रजाः क्षोभयतो दुर्दान्तान् / | दुःशिक्षितान् संग्रामनीति कुशलः सर्वतः सर्वासु दिनु यो दमयन् वर्तते // स एतादृशः कुमारो भवति। तदेवं राजयुवराजादि व्याख्यातं पश्चकं सम्प्रति राजवैद्यादि पञ्चकं // तत्र राजस्वरूपमुक्तमिदानी वैद्यस्वरूपमाहअम्मापिई हि जणियस्स पायंकपउरदोसेहिं / विज्जा देंति समाहि, जहिं कया श्रागमा होति॥ मातापितृभ्यां जनितस्य तस्याधिकृतस्य वगिज आतङ्कात रोगात् ये समुत्थाः प्रचुरा दोषास्तैरुपेतस्येति गम्यते वैद्या ददति कुर्वन्ति समाधि स्वास्थ्यं नीरोगतामित्यर्थः। यैः कृता अभ्यस्ता आगमा वैद्यकशास्त्रलक्षणा भवन्ति वर्तन्ते / उक्तं वैद्यस्वरूपम् / अधुना धनवा स्वरूपमाहकोडिग्गसो हिरमं मणिमुत्तसिलप्पवालरयणाई। अजयपिउपज्जागय एरिसया होंति धणवत्ता // येषां आर्यः पितामहः, पिता प्रतीतः। प्रायः प्रपितामहः तेभ्य आगतं विद्यते कोट्याशा, कोटिसङ्ख्यया हिरण्यं मणिमुक्ताशिलाप्रवालरत्नानि च मणयचंद्रकान्ताद्याः मुक्तामुक्तफलानि विद्रुमाणि रत्नानि कर्केतनादीनि ते ईदृशा भवन्ति धनवन्तः / / उक्तं धनवतां स्वरूपमिदानी नैयतिकस्वरूपमाहसणसत्तरसादीणं धन्नाणं कुंभकोडिकोडीणं / जेसिंता भायणठा एरिसिया होंति नियइइया / For Private and Personal Use Only