SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir अमृतकल्लानि शर्करामध्वादिवदत्यन्तभोग्यानि ।मनःपढाइनानि विजातीयप्रत्ययमूलतया आनन्दकजन कानि ॥ ३९ ॥ कदेति । भरतसाहित्याभावेन विद्यमानाभ्यां सीतालक्ष्मणाभ्यामपि विरहितमात्मानं मन्यते भरतस्नेहातिशयप्रकारोऽयम् ॥ ४० ॥ तनि.-रघुनन्दन शत्रुधेन त्वया च सहितेन भरतेन कदा समेण्यामीति । सङ्गतो भविष्यामीति योजनीयम् । चकारेण सीताममुच्चयः । यावदनुरक्तमेलनेपि एकानुरक्तविरहे सर्वानुरक्तविरह इव आर्तिर्जायते । तस्पैकस्यापि मेलने अपूर्वसर्व सुहृजनमेलने इवाविहर्षो जायत इति । तया चेति लक्ष्मणमेलनस्य सिद्धत्वेपि असिवत्कयनं भरतरात्रुघ्नविषयप्रेमातिशयेनेति भावः ॥ ४० ॥ इत्येवं विलपन् । कदान्वहं समेष्यामि भरतेन महात्मना । शत्रुघ्नेन च वीरेण त्वया च रघुनन्दन ॥४०॥ इत्येवं विलपस्तत्र प्राप्य गोदावरी नदीम् । चक्रेऽभिषेकं काकुत्स्थः सानुजःसह सीतया ॥४१॥ तर्पयित्वाथ सलिलैस्ते पितृन् दैवतानि च । स्तुवन्ति स्मोदितं सूर्य देवताश्च समाहिताः॥४२॥ कृताभिषेकः सरराज रामः सीताद्वितीयः सह लक्ष्मणेन। कृताभिषेको गिरिराजपुच्या रुद्रः सनन्दी भगवानिवेशः ॥४३॥ इत्या. श्रीमदारण्यकाण्डे षोडशः सर्गः ॥१६॥ ___ कृताभिषेको रामस्तु सीता सौमित्रिरेव च । तस्माद्गोदावरीतीरात्ततो जग्मुः स्वमाश्रमम ॥१॥ भरतस्नेहकृतानि बहूनि वाक्यानि जल्पन्नित्यर्थः । अभिषेकं खानम् ॥ ४ ॥ तर्पयित्वेति ऋषितर्पणस्याप्युपलक्षणम् । स्तुवन्ति स्म उपतस्थिरे “मित्रस्य" इत्यादिमन्त्रैः। सीतात्वमन्त्रेण । देवताः संध्यादिदेवताः ॥४२॥ रुदः सनन्दीत्युपमया दुष्प्रर्पणत्वमुच्यते । रुद्रः सविष्णुभंगवानिवेश इतिन । क्वचिदपि कोशे दृश्यते । कश्चिदृश्यत इत्याह तदा अभूतोपमेति युक्तमिति ज्ञेयम् ॥ १३॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखला ख्याने आरण्यकाण्डव्याख्याने षोडशः सर्गः ॥१६॥ एवं रामतपोविशेषद्योतनाय हेमन्तं प्रथमप्रवृत्तमुपवयं ततस्त्रिषु संवत्सरेष्वतीतेषु कदाचि।। चैत्रमासे प्रसक्तं भाविसकलराक्षसवधनिदानत्वेन शूर्पणखावृत्तान्तमुपक्षिपति सप्तदशे-कृताभिषेक इत्यादि । ततः अभिषेकानन्तरभाविकृत्यानन्तरम् । हृदयादनपेतानि हृदयप्रियत्वस्य तु प्रागेवोक्तत्वात् । यद्वा हयानि हृदयङ्गमानि “बन्धनेचर्षों " इति यत्प्रत्ययः । वश्यमन्त्रवत्परहृदयवन्धनानीति यावत् । मनःप्रलादनानि नितान्तसुखकराणि ॥ ३९-४३॥ इति श्रीमहेश्वरतीर्थ श्रीरामायणतन्वदीपिकाख्यायां आरण्यकाण्डव्याख्यायो पोडशः सर्गः ॥ १६॥ कृतेति । For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy