SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir स०५४ बा.रा.भ.पाविषये लक्ष्मणबाणानामीषत्कार्यम्, अयत्नसाध्यमित्यर्थः ॥ १३॥ स्वल्पमिति । पुरा बिलवासिनं मयमुद्दिश्याशनि वजं क्षिपतेन्द्रेण स्वल्पं कृतं । टी.कि ॥१४॥शद्वारमात्रं कृतम् । लक्ष्मणस्तु निशितेबाणेः पत्रपुटमिव भिन्द्यादि ॥१४॥ तद्विधाः तादृशाः, अपरिच्छिन्नवैभवा इति यावत् । गिरीणामपि दारणा, स्वल्पं हि कृतमिन्द्रेण क्षिपता ह्यशनि पुरा । लक्ष्मणो निशितैर्वाणैर्भिन्धात्पत्रपुटं यथा ॥ १४॥ लक्ष्मणस्य तु नाराचा बहवः सन्ति तद्विधाः। वजाशनिसमस्पर्शा गिरीणामपि दारणाः॥ १५॥ अवस्थाने यदैव त्वमासिष्यसि परंतप । तदैव हरयः सर्वे त्यक्ष्यन्ति कृतनिश्चयाः ॥ १६॥ स्मरन्तः पुत्रदाराणां नित्योद्विग्ना बुभुक्षिताः। खेदिता दुःखशय्याभिस्त्वां करिष्यन्ति पृष्ठतः॥१७॥ स त्वं हीनःसुहादिश्च हितकामैश्च बन्धुभिः। तृणादपि भृशोदिनः स्पन्दमानाद्भविष्यसि ॥ १८॥ न च जातु न हिंस्युस्त्वां घोरा लक्ष्मणसायकाः । अपवृत्तं जिवांसन्तो महावेगा दुरासदाः ॥ १९ ॥ अस्माभिस्तु गतं सार्धं विनीतवदुपस्थितम्। आनुपूर्व्यात्तु सुग्रीवो राज्ये त्वां स्थापयिष्यति ॥ २०॥ धर्मकामः पितृव्यस्ते प्रीतिकामो दृढवतः । शुचिः सत्यप्रतिज्ञश्च न त्वां जातु जिघांसति ॥२॥ बिलस्य किमुतेति भावः ॥ १५ ॥ अवस्थाने बिले । यदा विगृह्यावस्थाने आसिष्यसि स्थास्यसि, विगृह्यावस्थानं यदाऽध्यवसिष्यसीत्यर्थः । ॥ १६-१८॥ न चेति । लक्ष्मणसायकाः अपवृत्तं वृत्तहीनम्, स्वकार्याकरमित्यर्थः । त्वां न हिंस्युरिति न, हिंस्युरेवेत्यर्थः ॥ १९॥ आनुपूर्व्यात् वाणानामीपत्कार्यम्, अयत्नसायमित्यर्थः॥१३॥ स्वल्पमिति । पुरा बिलवासिनं मयमुद्दिश्य अशनि क्षिपतेन्द्रण स्वल्पं कृतं द्वारमात्रमेव कृतम् न तु बिलभेदनम्, लक्ष्मणस्तु निशितेर्बाणैः पत्रपुटमिव भिन्द्याद्धि ॥ १४ ॥ लक्ष्मणस्य तथाविध सामर्थ्य कथमित्यत आह-लक्ष्मणस्पेति । तद्भिदाः इति पाठे बिलभेदकाः ॥ १५ ॥ अवस्थान इति । अवस्थाने बिले । यद्वाअवस्थाने विगृह्यावस्थाने यथाआसिष्यसिस्थास्यसि,विगृह्यावस्थानं यथा अध्यवसिष्यसीत्यर्यः१६॥१७॥ ततः किमित्यत ॥१४॥ आह-स त्वमिति । भयोद्विग्नः भयचलितः ॥ १८॥ लक्ष्मणसायकाः असंवृत्तं वृत्तहीनम्, स्वकार्याकरमित्यर्थः । त्वां न हिंस्पुरित न, हिंस्युरेवेत्यर्थः ॥ टीकेवलं मयमेव, किन्तु अत्यन्तहानिरपीत्याह-न चेति । एतद्विलं लक्ष्मणबाणानामेबालक्ष्यम् किमुत रामबाणानामित्यभिप्रायेण लक्ष्मणवाणग्रहणम् ॥ १९॥ किष्किन्धाप्रवेशे तथा भविष्यतीत्याइ ... For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy