________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
44:44
नित्यमिति । आज्ञाप्यम् आज्ञापनम् । भावे कृत्यप्रत्ययः । पुत्रदारान् विना पुत्रदाविरहिताः । स्वयेति करि तृतीया । अस्य आज्ञाप्यमित्यनेन । |संबन्धः॥९॥ अयं जाम्बवानीलः सुहोत्रश्च एते त्वां यथा नानुयुग्नेयुः नानुवर्तेरन् तथाऽहमपि नानुवर्ते हि । त इमे सर्वे सामादिभिः सुग्रीवा
नित्यमस्थिरचित्ता हि कपयो हरिपुङ्गव । नाज्ञाप्यं विषहिष्यन्ति पुत्रदारान विना त्वया ॥९॥ त्वां नैते ह्यनुयुञ्जेयुः प्रत्यक्ष प्रवदामि ते । यथाऽयं जाम्बवानीलः महोत्रश्च महाकपिः ॥ १०॥ न ह्यहं त इमे सर्वे सामदानादिभि र्गुणैः । दण्डेन वा त्वया शक्याः सुग्रीवादपकर्षितुम् ॥ ११॥ विगृह्यासनमप्याहुर्दुर्बलेन बलीयसः । आत्मरक्षा करस्तस्मान्न विगृहीत दुर्बलः ॥ १२॥ यां चेमा मन्यसे धात्रीमेतद्विलमिति श्रुतम् । एतल्लक्ष्मणबाणाना
मीषत्कार्य विदारणे ॥ १३॥ दिपकर्षितुं न शक्याः ॥१०॥११॥ रामानु०-दण्डेन न त्वया शक्या इति पाठः ॥ ११॥ बलीयसः प्रबलस्य दुर्बलेन समं विगृह्य आसनमण्यवस्थानमपि ।
कर्तव्यमाहुः, न तु दुर्बलस्य बलीयसा । तस्मात् आत्मरक्षाकरः स्वक्षेमकाम इति यावत् । दुर्बलः बलीयसा न विगृह्णीत विगृह्य नासीत ॥ १२॥ स्वतो बलाभावेपि दुर्गबलमस्तीत्याशङ्याह-यां चेति । यामिमां गुहां धात्री रक्षिका मन्यसे । एतद्विलमिति ताराच्छुतम्, एतत् ऋक्षबिलं विदारणे. तथा चेदेभिस्सहास्मिन बिल एवं राज्यं करिष्यामीत्यत आह-नित्यमिति । आज्ञाप्यम् आज्ञापनम् । पुत्रदारान विना पुत्रदाविरहिताः । त्वयेति कर्तरि तृतीया। त्वया आज्ञापनं न सहिप्यन्ति ॥९॥ त्वामिति । एते पत्रदारादीन् त्यक्त्वा त्वां नानुयु यु नानुवर्तेरनित्यर्थः । एते नानुपु युरित्युक्तम्, तानेवाह यथेति । यथा जाम्बवानीला महोत्रश्च एते त्वां नानुयुञ्जयुस्तथा अहमपि नानुवर्त इति योजना । दण्डेनेत्यर्धमेकं वाक्यम् । सुग्रीवात पूर्वोक्ता हरयः दण्डेन सुग्रीवादपकर्षितुं नई शक्याः ॥१०॥११॥ ननु तथा ह्यहमेक एवं सुप्रीवेण विगृह्य स्थास्थामीत्यत आइ-विगृह्येति । विगृह्मासनमपि विगृह्यावस्थानमपि दुर्बलेन सह बलीयस एवं कर्तव्यमाहुः, नतु दुर्बलस्य बलीयसा । तस्मादात्मरक्षाकरः स्वक्षेमकारीदुर्बलः बलीयसा न विगृहीत विगृह्य नासीतेति योजना ॥१२॥स्वतो बलाभावेपि दुर्गवला. मस्तीत्याशय परिहरति-यांचेति । यामिमा गुहां धात्रींरक्षित्रीम् मन्यसे एतदृक्षबिलम क्षविलमिति चताराहतम् एतदक्षबिलं विदारणे विदारणविषये लक्ष्मण
स-एमा गुलाम् । इमां स्वयंप्रभा वा । धात्रीम् एकत्र रक्षावित्रीम् अपरत्र धारभित्रीम् । एतत् परिदृश्यमाने चिलम् । मन्यसे इतराशस्यस्थान मन्यसे । एतद्विदारणं बुद्धिस्थं विलविदारणम् । लक्ष्मणवाणानां लक्ष्मणबागेः । षत् कार्यमिति के पदे, अल्पकार्यमित्यर्थः । तेन न खल्नसक्तिः । " सत्यं दिकृतम्" इत्युत्तरमन्धानुकूलमिदं व्याख्यानम् । बलभाव आर्ष इति व्यापानमैकपयाश्रयेण तस्य प्रतिकूल मिति मन्तव्यम् ॥ १३ ॥
For Private And Personal Use Only