SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra बा.रा.भू. ॥१०७॥ www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir अथ लक्ष्मण सुग्रीवसौहृदभाषणं पट्त्रिंशे- इत्युक्त इत्यादि ॥ १ ॥ तस्मिन्निति । सुमहत्रासमिति " आन्महतः ० " इत्याकाराभाव आर्षः । क्किन्नम् आर्द्रम् ॥ २ ॥ रामानु० - सुमहत् सुमहान्तम् ॥ २ ॥ तत इति । बहुगुणं बहुविधभोगप्रदम् । महत् दिव्यम् || ३ | ४ || प्रनष्टेति । इदं पूर्वोक्तं सर्वम् ॥ ५ ॥ इत्युक्तस्तारया वाक्यं प्रश्रितं धर्मसंहितम् । मृदुस्वभावः सौमित्रिः प्रतिजग्राह तद्वचः ॥ १ ॥ तस्मिन् प्रतिगृहीते तु वाक्ये हरिगणेश्वरः । लक्ष्मणात्सुमहत्रासं वस्त्रं क्लिन्नमिवात्यजत् ॥ २ ॥ ततः कण्ठगतं माल्यं चित्रं बहुगुणं महत् । चिच्छेद विमदश्चासीत्सुग्रीवो वानरेश्वरः ॥ ३ ॥ स लक्ष्मणं भीमबलं सर्ववानरसत्तमः । अब्रवीत्प्रश्रितं वाक्यं सुग्रीवः संप्रहर्षयन् ॥ ४ ॥ प्रनष्टा श्रीश्च कीर्तिश्च कपिराज्यं च शाश्वतम् । रामप्रसादात्सौमित्रे पुनः प्राप्तमिदं मया ॥ ६५ ॥ कः शक्तस्तस्य देवस्य ख्यातस्य स्वेन कर्मणा । तादृशं विक्रमं वीर प्रतिकर्तुमरिन्दम ॥ ६ ॥ सीतां प्राप्स्यति धर्मात्मा वधिष्यति च रावणम् । सहायमात्रेण मया राघवः स्वेन तेजसा ॥ ७ ॥ सहाय कृत्यं किं तस्य येन सप्त महाद्रुमाः । शैलश्च वसुधा चैव वाणेनैकेन दारिताः ॥ ८ ॥ धनुर्विस्फारयाणस्य यस्य शब्देन लक्ष्मण । सशैला कम्पिता भूमिः सहायैस्तस्य किन्नु वै ॥ ९ ॥ अनुयात्रां नरेन्द्रस्य करिष्येऽहं नरर्षभ । गच्छतो रावणं हन्तुं वैरिणं सपुरःसरम् ॥ १० ॥ क इति । तादृशं विक्रमं प्रतिकर्तुम्, तादृशस्य विक्रमस्य प्रतिकर्तुमित्यर्थः ॥ ६ ॥ सीतामिति । सहायमात्रेण मयेत्युपलक्षणे तृतीया । स्वयमेवार्थ ॥ १ ॥ तस्मिन्निति । स्नानानन्तरं निमाई वस्त्रमिव || २ || बहुगुणं बहुविधभोगप्रदम् । महत् दिग्यम् । चिच्छेद तत्याज, विनयेनेति भावः ॥ ३५ ॥ क इति । कः शक्तः को दक्षः ॥ ६ ॥ सहायमात्रेण मयेनि उपलक्षणे तृतीया । स्वयमेवार्थसाधकः अहं तु तस्य परिकरमात्रमिति भावः ॥ ७-९ ॥ अन्विति । ०धर्मसंहिते प्रचितं वचः अवाक्यं यथा भवति तथा प्रतिजग्राह प्रत्युत्तरं नोक्तवानिति यावत् । इति वाक्यम् उक्तः श्रावित इति वा ॥ १॥ सुमहात्रानम् अतिमहाभयम् । सुमहत्त्रासमितिपाठे सुमहदिति -यस्तं सखपदेनान्वेति ॥ २ ॥ For Private And Personal Use Only टी.कि.कां. स० ३६ ॥१०७॥
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy