SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir वा.रा.भू.किन्त्विति । यदि मया हितमुक्तं तर्हि तथैव क्रियतामिति चेत्तत्र वक्ष्यामि । तदेवाह त्वयैवेति । क्षत्रियैर्धार्यते चापो नार्तशब्दो भवेदितीदं वचनं त्वयैटी .आ.का. वोक्तं खलु, मुनयश्चातः तस्मात्तद्विरोधिवधः कर्तव्य एवेति भावः॥३॥ ननूक्तं विरोध्युत्सारणेनार्तरक्षणं कर्तव्यम्, नतु निरपराधवध इत्याशङ्कय . किन्तु वक्ष्याम्यहं देवि त्वयैवोक्तमिदं वचः। क्षत्रियैर्धार्यते चापो नार्तशब्दो भवेदिति ॥३॥ मां सीते स्वय मागम्य शरण्याः शरणं गताः। ते चार्ता दण्डकारण्ये मुनयः संशितव्रताः ॥४॥ वसन्तो धर्मनिरता वने मूलफला शनाः। न लभन्ते सुखं भीता राक्षसैः क्रूरकर्मभिः ॥५॥ कालेकाले च निरता नियमैर्विविधैर्वने । भक्ष्यन्ते राक्षसीमैर्नरमांसोपजीविभिः॥६॥ ते भक्ष्यमाणा मुनयो दण्डकारण्यवासिनः । अस्मानभ्यवपद्येति मामूचु दिजसत्तमाः॥७॥ मया तु वचनं श्रुत्वा तेषामेवं मुखाच्युतम् । कृत्वा चरणशुश्रूषां वाक्यमेतदुदाहृतम् ॥८॥ तेषां शरणागतत्वेन मत्प्राणभूतत्वात्तेष्वपराधो मदपराध इत्याशयेनाह-मामित्यादि । अत्रत्यविशेषणैरात्मनः शरणागतपक्षपातं स्फोरयति ॥४॥५॥ कालेकाले सर्वकालेष्वित्यर्थः ॥६॥ अभ्यवपद्येति अनुगृहाणेत्यर्थः । लोण्मध्यमपुरुषेकवचनम्। आषे परस्मैपदम् । अभ्यवपत्तिः अनुग्रहः ॥७॥ चरण किदिवति । हे देवि ! किन्नु वक्ष्यामि किश्चिदपि मया न वक्तव्यम्, तत्कुतः! त्वयैवोक्तमिदं वचः। किं तद्वचन मिति चेत्, धनुषा कार्यमेतावदार्तानामभिरक्षण मितीदं वचनं पूर्वसर्गे त्वयैवोक्तमिति । तद्वचनार्थमेवात्र रचनाभेदेनाह-क्षत्रियेरिति । यद्वा किनु वक्ष्यामि किञ्चिद्वक्तव्यं मया कुतस्त्वयैवोक्तमिदं वचः। किं तद्वचनमिति चेत् ? "क्षत्रियैर्धार्यते चापो नार्तशब्दो भवेदिति । धनुषा कार्यमेतावदार्तानामभिरक्षणम् " इति पूर्वसर्गे यहेच्या वचः तदनेन स्मार्यते । किंतु वक्ष्यामीति पाठे-त्वया यदुक्तं तत्करणीयम्, किंतु विशेषोऽस्ति, शरणागतपरित्राणं मया प्रतिज्ञातम् आर्ता मुनयश्च मां शरणागता इत्युपार प्रतिपादयिष्यते । त्वयाप्युक्तमेवेत्याह क्षत्रियेरिति ॥ ३॥ तद्वचनस्यायमवसर इत्याह ते चेति । संशितव्रताः सम्यक् शितं तीक्ष्णं व्रतं येषां ते तथोक्ताः॥४-७॥ तेषां मुखाच्च्युत वचनं त्रायस्वेति वचनमित्यर्थः । वचनशुश्रूषां वचनानुष्ठानलक्षणशुश्रूषामित्यर्थः । कृत्वा मनसिकृत्वेत्यर्थः । चरणशुश्रूषामिति पाठे-पादाभिवन्दनमित्यर्थः॥८॥ P॥२६॥ स०-संशितव्रताः सम्यक्तीप्रफलजनकलतविशिष्टाः । संसितव्रता इति पाठे-सम्यक् सितंबई प्रत येषां ते तथा । राक्षसोपवादननुष्टितसद्यापारा इति भावः ॥४॥ टी०-अस्मानभ्यवपद्य त्रायस्व ॥ ७ ॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy