SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir टी.कि.को वा.रा.भू. स०२२ हरिराजस्य न प्रभवामि तस्य संस्कारकरणे न समर्थास्मि । अङ्गदस्य वा न प्रभवामि तस्य राज्याभिषेककरणे न प्रभवामीत्यर्थः ॥ १४ ॥ न हीति नास्थेया नादर्तव्या । न कर्तव्येत्यर्थः । पिता पितृव्यः ॥ १५॥ नहीति । परत्र परलोके । इह अस्मिन् लोके शवभिमुखतया हतः अभिमुखहतः स चासौवीरश्च तेन सेवितम् ॥ १६ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्ड० एकविंशः सर्गः ॥२१॥ न ह्येषा बुद्धिरास्थेया हनुमन्नगदं प्रति । पिता हि बन्धुः पुत्रस्य न माता हरिसत्तम ॥ १५॥ न हि मम हरि राजसंश्रयात् क्षमतरमस्ति परत्र चेह वा । अभिमुखहतवीरसेवितं शयनमिदं मम सेवितुं क्षमम् ॥ ६॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे एकविंशः सर्गः ॥ २१ ॥ वीक्षमाणस्तु मन्दासुः सर्वतो मन्दमुच्छसन् । आदावेव तु सुग्रीवं ददर्श त्वात्मजाग्रतः ॥१॥ तं प्राप्तविजयं वाली सुग्रीवं प्लवगेश्वरः। आभाष्य व्यक्तया वाचा सस्नेहमिदमब्रवीत् ॥२॥ सुग्रीव दोषेण न मां गन्तुमर्हसि किल्बिषात् । कृष्यमाणं भविष्येण बुद्धिमोहेन मां बलात् ॥ ३ ॥ M एवममोधरामशराभिघातेन मोहसमाविष्टं वालिनं मृतं निश्चित्य संस्कारादिकरणाय त्वरमाणे हनुमति देवात्किचित्समाश्वस्तो वाली कर्तव्यभागं निय च्छति द्वाविशे-वीक्षमाण इत्यादि । मन्दासुः अल्पप्राणः॥१॥ रामानु-नन्वत्र वीक्षमाण इत्यादिना वालिनो जीवनं प्रतीयते । पूर्वसर्गे मरणोत्तरकालीनसंस्कारादि। विधानं हनुमता कथमृत्यत इति चेत् अमांघरामबाणाभिवातेन मोहममाविष्टं वालिनं मृतं निश्चित्य तथोक्तवानिति न दोषः ॥१॥ तमिति । आभाष्य सम्बोध्य ॥२॥ सुग्रीवेति । किल्बिषात् राज्यविवासनदारहरणरूपकिल्बिषादेतोः। मां दोपेण गन्तुं दोषसहितं ज्ञातुं नाईसि, किंतु भविष्येण भाविफलेन हेतुना जातेन बुद्धि । अनन्तरः प्रत्यासन्नः ॥ १४ ॥ एषा बुद्धिः अङ्गदाभिलषिका बुद्धिः नास्या न स्मरणीया । पिता सुग्रीवः ॥ १५ ॥ म्वनिश्चयं निगमयति-नहीति ॥ १६ ॥ इति श्रीमहेश्वरतीयविरचितार्या श्रीरामायणतत्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायामेकविंशः सर्गः ॥२१॥ वीक्षमाण इति । सर्वतो वीक्षमाण इत्यादिना वालि जीवस्य प्रतीयमानत्वेप्यमोघरामबाणघातेन मरणस्प निश्चितत्वात् पूर्वसर्गे 'संस्कार्यों हरिराजः' इति हनुमदुक्तेन दोषः ॥१॥ तमिति । आभाप्य सम्बोध्य ॥२॥ सुग्रीवेति । किल्बिषात् राज्यविवासनदारापहरणकिल्विषाद्धेतोः मां दोषेण गन्तुं दोषसहितं ज्ञातुं नाईसि, किन्तु भविष्येण भाविफलेन हेतुना जातेन र ॥६॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy