SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatith.org Acharya Shri Kalassagarsun Gyanmandir टी.कि.को वेगाभिः। ताड्यमानानि कशाभिस्ताब्यमानानीव ॥६६॥ एवं पम्पादर्शनजकामोद्रेकमरत्यवस्थया दर्शयति-पोति । “स एकाकी न रमेत" इतिवद्विर जातीवासो मे न रोचत इति लक्ष्मणायाभिव्यनक्ति ॥६७॥ वामत्वं वक्रत्वम् । गतां दूरगताम् । स्मारयिष्यति स्मारयति । कल्याणतरवादिनी शुभतर वचनशीलाम् । मृगमाहरेति चरमश्रुतमेव वाक्यमस्य हृदये वर्तते ॥ ६८ ॥ अद्यागतः इदानीं वर्तमानः । पुष्पिताः द्रुमाः येन स पुष्पितद्रुमः । सर्वथा । पद्मपत्रविशालाक्षी सततं पडूजप्रियाम् । अपश्यतो मे वैदेहीं जीवितं नाभिरोचते ॥६७ ॥ अहो कामस्य वामत्वं यो गतामपि दुर्लभाम् । स्मारयिष्यति कल्याणी कल्याणतरवादिनीम् ॥ ६८॥ शक्यो धारयितुं कामो भवेदद्यागतो मया। यदि भूयो वसन्तो मां न हन्यात् पुष्पितद्रुमः ॥ ६९॥ यानि स्म रमणीयानि तया सह पवन्ति मे । तान्येवाऽरमणीयानि जायन्ते मे तया विना ॥ ७० ॥ पद्मकोशपलाशानि दृष्ट्वा दृष्टिर्हि मन्यते । सीतामा नेत्रकोशाभ्यां सदृशानीति लक्ष्मण ॥७१॥ पद्मकेसरसंसृष्टो वृक्षान्तरविनिस्सृतः। निःश्वास इव सीताया वाति वायुर्मनोहरः ॥ ७२ ॥ कामो दुःसह इति उच्यते ॥ ६९ ॥ भोग्यस्य वसन्तस्य कुतो बाधकत्वम् ? तबाह-यानीति ॥ ७० ॥ नेत्रकोशाभ्यां नेत्रदलाभ्याम् । सीताने स्मार यित्वा सन्तापयन्तीत्यर्थः ।। ७१ ॥ रामानु-पद्मकोशपलाशानि पद्ममुकुलोपरिदलानि । नेत्रकोशाभ्यां नेत्रकोशशब्देन नेत्रपिधानभूतपक्ष्मप्रदेश उच्यते ॥ १ ॥ सर्वप्राणिना प्राणहेतुर्वायुरेवास्मत्सर्वस्वापहारं कुरुत इत्याह-पोति। पद्मकेसरसंसृष्टः धूलीकरणं वायुकार्यम् । तथा च सर्वप्राणहेतुरेव सर्वधूलीकरणप्रवृत्तः, सर्वसंहार प्रवृत्त इत्यर्थः । यद्वा पद्माविरहात् पद्मकेसराणि प्रतिकूलानि सन्ति वायोः साहाय्यं कुर्वन्ति । “पादारुन्तुदमेव पङ्कजरजः" इति स्वजनसहजबाधकं कथं - नास्मद्वाधकम् । राजसप्रकृतित्वादस्मानपि बाधितुमुपक्रमते । केसरशब्देन तत्स्थरजसोऽत्र विवक्षितत्वात, किअल्कानामानयनायोगात्, एतन्मूलं अहो इति । वामत्वं कुटिलत्वम् ॥ ५८-७० ॥ पनकोशेति । पद्मकोशपलाशानि पद्ममुकुलोपरिदलानि । नेत्रकोशाभ्यां नेत्रकोशशब्देन नेत्रपिधानभूतपक्ष्मप्रदेशा उच्यन्ते । टीका-पयकेसरसंस्पृष्टम् इत्यनेन सौरम्यमुक्तम् । वृक्षान्तरविनिस्मृत इत्यनेन मान्यमुक्तम् ॥ ७१-८४ ॥ ॥६॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy