________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyarmandir
चा.रा.भ. विराजयन् अभूदिति शेषः॥६॥ तत्त्वेन परमार्थतः। शृण्विति वाक्यमत्रवीदिति सम्बन्धः॥७॥ हे राम ! लोके पड्युक्तयः सन्ति । युक्तयः उपायाः। टी.आ.को. ११७२॥ तेच सन्धिविग्रहयानासनद्वैधीभावसमाश्रयाः। याभिर्युतिभिः सत्त्वं राज्ञां कृत्यं विमृश्यते ताः सन्तीति ॥८॥ ततः किमित्यपेक्षायां सन्धिविषयं दर्शन
स०७२ यति-परिमृष्ट इति । दशा नाम दौस्थ्यरूपावस्था तस्या अन्तः परिपाकः तेन परिमृष्टः संस्पृष्टः पुरुषः दशाभागेन दशायाः भागः परिपाकलक्षणः
सोऽन्तरिक्षगतो रामं कबन्धो वाक्यमब्रवीत् । शृणु राघव तत्त्वेन यथा सीतामवाप्स्यसि ॥७॥राम षड्युक्तयो लोके याभिः सत्त्वं विमृश्यते ॥८॥ परिमृष्टो दशान्तेन दशाभागेन सेव्यते । दशाभागगतो हीनस्त्वं हि राम सलक्ष्मणः । यत्कृते व्यसनं प्राप्तं त्वया दारप्रवर्षणम् ॥ ९॥ तदवश्यं त्वया कार्यः स सुहृत्सुहृदां वर । अकृत्वा
हि न ते सिद्धिमहं पश्यामि चिन्तयन् ॥ १०॥ अंशो यस्य तेन सेव्यते सन्धीयते । अस्तु प्रकृते किमायातं तत्राह दशाभागगत इति । हे राम! सलक्ष्मणस्त्वं दशाभागगतः दुर्दशापन्नः अत एव हीनश्च। कुतः ? यत्कृते येन कारणेन दारप्रधर्षणं नाम व्यसनं प्राप्तं तेन त्वं दशाभागगतः ॥ ९ ॥ ततोपि किमित्यत्राह-तदिति । दशाभागेन त्वया तत्त्वेन परमार्थतः, उच्यमानमिति शेषः ॥ ७ ॥ हे राम ! लोके षडयुक्तयः सन्धिविग्रहयानासनद्वैधीभावसमाश्रया इति षडयुक्तयः षणाः सन्ति । याभियुक्तिभिः सर्व वस्तुजातं विमृश्यते विचार्यते । न्यायमार्गेण विचारो विमर्शः॥ ८॥ तत्र न्यायमार्गेण विमर्श कृते उनयोः पुरुषयोर्द्वयोः संश्लेषो भवतीत्याह-परिमृष्ट इति । दशान्तेन दशाशब्देनात्र दौस्थ्यरूपावस्था विवक्षिता तस्या अन्तः परिपाकस्तेन परिमृष्टः संस्पृष्टः पुरुषः, दुरवस्थामापन्नः पुरुष इत्यर्थः । दशाभागेन दशायाः दोस्थ्यरूपावस्थायाः भागः परिपाकलक्षणोंशो यस्य तेन दशाभागेन दुरवस्थापनेन पुरुषेण सेव्यते । संश्लिष्यते सन्धीयत इत्यर्थः । नन्वस्तु प्रकृते किमायातं तत्राह-दशेति । हे राम! सलक्ष्मणस्वं हीनः राज्यादिति शेषः । अत एव दशाभागगतः दुरवस्थामापन्न इत्यर्थः । ततः किम् तबाह-यत्कृत इति । यत्कृते यस्मात्कारणादित्यर्थः । त्वया दारप्रवर्षणं तद्रूपं व्यसनं प्राप्तम्, तत्तस्मात् सः मया वक्ष्यमाणः त्वया अवश्य सुइत मित्रभूतः कार्यः कर्तव्यः । क्षीणेन ॥१२॥ त्वया क्षीणः सेव्य इत्याशयः । अवश्यमित्यत्र हेतुमाह-अकृत्येति । अकृत्वा तादृशं पुरुष सुहृदमकृत्वेत्यर्थः । ते तव सिद्धिं सीताप्राप्तिलक्षणां नहि पश्यामीति योजना । यद्वा षड्युक्तय इति । तत्र युक्तयः-प्रत्यक्षानुमानोपमानशब्दार्थापत्यभावप्रमाणानि पार्थसारथिमित्रैः शास्त्रदीपिकायां युक्तिशब्दस्य प्रमाणपरतया । व्याख्यातत्वात् । अस्पार्थ:-हे राम ! लोके पड़पुक्तपः परममाणानि सन्ति, यामिः प्रत्यक्षादिभिस्सर्व वस्तु विमृश्यते ज्ञाप्यते । अब सर्वप्रमाणेः क्षीणःला
S
For Private And Personal Use Only