SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir .१३८॥ तब अशोकवनिकायाम् । दायतं प्राणवल्लभम् । ननु सीता लक्ष्म्या अवतार इति सिद्धम्, वक्ष्यति च "सीता लक्ष्मी वान विष्णुः" इति । विष्णुपुराणे टी.आ.का. चोक्तम्-"राघवत्वेऽभवत्सीता रुक्मिणी कृष्णजन्मनि" इति । एवम्भूतां सीतां समरसीमनि जनितमूर्खलक्षणं लक्ष्मणनघुद्धर्तुमसमर्थों रावणः कथं स०५७ बलात्करोति स्म ? वक्ष्यति हि "हिमवान मन्दरो मेरुबैलोक्यं वा सहामरैः । शक्यं भुजाभ्यामुद्धर्तुं न सङ्घये भरतानुजः॥" इति । उच्यते-वेदवती। न विन्दते तत्र तु शर्म मैथिली विरूपनेत्राभिरतीव तर्जिता । पतिं स्मरन्ती दयितं च दैवतं विचेतनाऽभूदयशोक पीडिता ॥ ३६ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे षट्पञ्चाशः सर्गः ॥५६॥ राक्षसं मृगरूपेण चरन्तं कामरूपिणम् । निहत्य रामो मारीचं तूर्ण पथि निवर्तते ॥१॥ तस्य संत्वरमाणस्य द्रष्टकामस्य मैथिलीम् । क्रूरस्वनोऽथ गोमायुर्विननादास्य पृष्ठतः ॥२॥ रूपपूर्वजन्मनि देवी तथा सङ्कल्पितवती। उक्तं धुत्तरकाण्डे-“यस्मात्तु धर्षिता चाहं त्वया पापात्मना वने । तस्मात्तव वधार्थं वै उत्पत्स्येऽहं महीतले॥" इति । देवकार्यनिर्वाहाय स्वयमेव स्वधर्षणमङ्गीचकार, प्रजायां कूपपतितायां यथा माता स्वयं तदुपरि पतति वात्सल्यातिशयेन तथा रावणवन्दीकृत देवस्वीरक्षणाय स्वयं तत्र स्वगमनमनुमतवती । वक्ष्यति सुन्दरकाण्डे-" नापहर्तुमहं शक्या तस्य रामस्य धीमतः । विधिस्तव वधार्थाय विहितो नात्र |संशयः॥” इति । तर्हि सीता प्रलापादिकं किमर्थं कृतवतीति चेत् शृणु, पतिविरहे पतिव्रतयैवं वर्तितव्यमिति लोकहितप्रवर्तनाय प्रलापादिकमकरोदिति। ॥३६॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने षट्पञ्चाशः सर्गः ॥५६॥ . ला एवमियता ग्रन्थसन्दर्भेण सीताहरणवृत्तान्तमुपवर्ण्य अथ रामस्य मृगानुसरणकथाशेष दर्शयितुमारभते-राक्षसमित्यादि । निवर्तते न्यवर्तत ॥१॥॥ तस्येति । द्रष्टुकामस्य तदर्थे सत्वरमाणस्येति सम्बन्धः । गोमायुः क्रोष्टा । एकस्य गोमायोः पृष्ठतः क्रूरस्वरकरणं दुनिमित्तमिति भावः ॥२॥ ३६॥ इति श्रीमहेश्वरतीर्थविरचिताय श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डम्याख्यायां षट्पञ्चाशः सर्गः॥५६॥ अथ कविः रामवृत्तान्तमाह-राक्षसमिति ॥१॥ १८॥ तस्येति सप्तम्यर्थे षष्ठी । अस्य रामस्य । गोमायुः शिवा ॥२॥३॥ •सर्गश्रवणफलम् । स्कान्दे-" सीतारावणसंवादं राक्षसीनां च तर्जनम् । सीताप्रत्युक्तिकथनं ये शृण्वन्ति नरोत्तमाः । विधूतपापास्ते यान्ति ब्रह्मलोकं सनातनम् ॥” इति । For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy