SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir चा.रा.भ. पाशेन बद्धं पश्यामि ॥ १७॥ यथेति । किञ्च यन प्रकारेण न बिभेषि तेन प्रकारेण महीरुहान हिरण्मयान सम्पश्यसीति मन्य इति योजना ॥१८॥Mटी.आ.st. नदीमिति । रुधिरोषैः रक्तौः सह निवहति प्रवहतीति तथा । असिपत्रवनम् असिमयपत्रयुक्तवनमिति नरकविशेषस्य नाम । पश्यसीति वर्त .. मानसामीप्ये वर्तमाननिर्देशः॥१९॥ पारदारिकस्यासाधारणनरकानुभवं दर्शयति-तप्तेति । तप्तानि सद्योऽमिनिष्टप्तानि काञ्चनमयानि पुष्पाणि यस्या। यथा चास्मिन भयस्थाने न बिभेषि दशानन । व्यक्तं हिरण्मयान् हि त्वं संपश्यसि महीरुहान ॥१८॥ नदी वैतरणी धोरां रुधिरौषनिवासिनीम् । असिपत्रवनं चैव भीमं पश्यसि रावण ॥ १९ ॥ तप्तकाञ्चनपुष्पा च वैडूर्य प्रवरच्छदाम् । द्रक्ष्यसे शाल्मलीं तीक्ष्णामायसैः कण्टकैश्चिताम् ॥ २० ॥न हि त्वमीदृशं कृत्वा तस्यालीक महात्मनः । धरितुं शक्यसि चिरं विषं पीत्वेव निघृणः ॥२१॥ बद्धस्त्वं कालपाशेन दुर्निवारण रावण ।क गतो लप्स्यसे शर्म भर्तुर्मम महात्मनः॥२२॥ निमेषान्तरमात्रेण विना भ्रात्रा महावने । राक्षसा निहता येन सहस्राणि चतुर्दश ॥ २३ ॥ स कथं राघवो वीरः सर्वास्त्रकुशलो बली। न त्वां हन्याच्छरैस्तीक्ष्णौरिष्टभार्यापहारिणम् ॥२४॥ स्ताम् ।स्वर्णस्य तप्तत्वेतीवौष्ण्यं भवति । वैडूर्यप्रवराः वैडूर्यमणिश्रेष्ठमया छदाः पर्णानि यस्यास्ताम् । अत्रापि तप्तेति विशेषणं बोध्यम् । शाल्मली | पारदारिकालिङ्गयत्वेन यमलोकोत्पन्ना शाल्मलीवृक्षाकारस्थूणाम् । द्रक्ष्यसे द्रक्ष्यसि, आलिङ्गितुमिति शेषः॥२०॥ भवत्वेवं कालान्तरे, सद्यो लब्धं हि सुखमित्यवाह-न हीति । तस्य अलीकमप्रियं कृत्वा । “अलीकं त्वप्रियेऽनृते" इत्यमरः । धरितुं जीवितुम् ॥२१॥ त्वामादाय देशान्तरं गमिष्यामि। तदान मे रामभयं तबाह-बद्ध इति । भर्तुरिति हेतौ पञ्चमी । तस्माद्धेतोः क गतः सन् शर्म लप्स्यसे नक्वचिदपीत्यर्थः ॥ २२ ॥ कयं तस्य तादृशी शक्तिरित्यत्राह दाभ्याम्-निमेषेति । निमेषान्तरमात्रेण निमेषावकाशमात्रेण । पात्रा विना एकाकिनेत्यर्थः ॥ २३ ॥२४॥ जापति । हिरण्मयपक्षदर्शनं प्रत्युचि वैतरण्यादि वातनास्थानम् । पश्यसीति वर्तमानसामीप्ये लट् ॥१८॥१९॥ तप्तेति । शाल्मली यातनावृक्षः ॥ २० ॥ नहीति । निणस्त्वं चिरं नM तिष्ठसीत्पन्षयः ।टी-अलीकम् अप्रियम् । धरितुं चर्तुम् । जीक्तिमिति शेषः ॥२१॥बद्ध इति । मम भर्तुरित्यनन्तरम् अपराधं कृत्वेति शेषः ॥२२॥ निमेति । भाचा विना ॥१३०॥ SH For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy