SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir मृतो भविष्यसीत्यर्थः ॥१०॥ उक्तमुपपादयति-न हीति ॥११॥ दर्शनप्राप्तिमात्रेण कथं जीवितुमशक्यत्वं तत्राह-न समिति । अथ कर्तव्यमुपदिशतिसाध्विति । अर्धश्लोकः एकान्वयः । आत्मनः पथ्यं हितं साधु कृत्वा विचार्य । कृतिहि नानार्थों धातुवृत्तिकृतोक्तः, यथा उरसि कृत्वा मनसि कत्वेति 10 मां साधु सम्यक् आर्जवपूर्वकं मुञ्च ।। १२॥ अमोचने बाधकमाह-मदिति । त्वं मां यदि न मुञ्चसि तदा मम पतिःमत्प्रधर्षणेन मत्परिभवेन रुष्टः सन् नहि चक्षुष्पथं प्राप्य तयोः पार्थिवपुत्रयोः । ससैन्योपि समर्थस्त्वं मुहूर्तमपि जीवितुम् ॥ ११॥ न त्वं तयोः शरस्पर्श सोढुं शक्तः कथञ्चन । वने प्रज्वलितस्येव स्पर्शमग्नेविहङ्गमः । साधु कृत्वाऽऽत्मनः पथ्यं साधु मां मुश्च रावण ॥ १२॥ मत्प्रधर्षणरुष्टो हि भ्रात्रा सह पतिर्मम । विधास्यति विनाशाय त्वं मां यदि न मुञ्चसि ॥ १३ ॥ येन त्वं व्यवसायेन बलान्मां हर्तुमिच्छसि । व्यवसायः स ते नीच भविष्यति निरर्थकः ॥ १४ ॥ न ह्यहं त मपश्यन्ती भर्तारं विबुधोपमम् । उत्सहे शत्रुवशगा प्राणान धारयितुं चिरम् ॥ १५॥ ननूनं चात्मनः श्रेयः पथ्यं वा समवेक्षसे । मृत्युकाले यथा मयों विपरीतानि सेवते ॥ १६ ॥ मुमूर्पूणां हि सर्वेषां यत्पथ्यं तन्न रोचते । पश्याम्यद्य हि कण्ठे त्वां कालपाशावपाशितम् ॥१७॥ भ्रात्रा सह त्वद्विनाशाय यत्न विधास्यति ॥ १३ ॥ अहमपि सफलयत्नो भविष्यामीत्याशङ्कयाह-येनेति । व्यवसायेन भोगव्यवसायेनेत्यग्राम्योक्तिः N१४॥ नैरर्थक्यमेवाहन हीति । इदानी कथं धारयसीत्यत्र परिहारश्चिरमिति ॥ १५॥ किञ्च त्वमात्मनः श्रेयः प्रियं पथ्यं हितं वा न समवेक्षसे न पर्यालोचयसि । किन्तु मृत्युकाले मत्यों यथा विपरीतानि सेवते तथा त्वमपि विपरीतानि सेवस इत्यर्थः॥ १६॥ त्वां कण्ठे कालपाशावपाशितं काल भयेन धावसीति यत् एवं कर्तुं शक्यं किम् न शक्यम् शक्त्यभिमानपलायनयोरन्योन्यविरोधादित्यर्थः । मुहूर्तमपि मुहूर्तमेव तिष्ठस्व यदि शूर इति शेषः। १०॥ ११ ॥ साध्विति । आत्मनस्तव पध्यं कुरू, साधु यत्समीचीनमित्यर्थः । कि तत्पध्यमत आह-साध्विति । मां मुश तत्साधुत्वमित्यर्थः ॥ १२ ॥ मदिति ।। विधास्यति यत्नमिति शेषः ॥ १३ ॥ १४॥ व्यवसायनरर्थक्यमेवाह-नाहमिति ॥ १५॥ न नूनमिति । पथ्यं सुखोदकम् श्रेयः, वासं लङ्कारूपं निवासं न नावेक्षसे उभयं त्यकुमिकासीत्यर्थः ॥ १६॥ टीका-मुनर्पणामिति । कालपानावपाशित पदम् ॥ १०॥ K For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy