SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir वाल्व.भू. ॥१०॥ काशम् । आसाद्य वैदेहीम् अभिचक्राम आभिमुख्यनाजगाम । परिवाजको भिक्षुः तस्य रूपं लिङ्गं धारयतीति परिव्राजकरूपधृत् ॥२॥ परिव्राजक टी.आ.को. लिङ्गान्याह-लक्ष्णेति । शिखी अदन्तत्वाभावपि बीमादित्वादिनिः । छत्रीत्यत्र वाक्यसन्धेरनित्यत्वेन यणभावः । उपानहीत्यत्र इनिरापः। यष्टिःस०४६ पत्रिदण्डम् । शिखीत्यनेन साहचर्यात् । अब धर्मप्रधानजनककुलनन्दिन्याः सीताया विश्वासाय धृतत्वादित्यमेव यतिलिङ्गमिति दर्शितम् । तथाहाङ्गिराः श्लक्ष्णकाषायसंवीतः शिखी छत्त्री उपानही । वामे चांसेऽवसज्याथ शुभे यष्टिकमण्डलू । परिव्राजकरूपेण वैदेही समुपागमत् ॥३॥ तामाससादातिबूलोभ्रातृभ्यां रहितां वने। रहितां चन्द्रसूर्याभ्यां सन्ध्यामिव महत्तमः॥४॥ तामपश्यत्ततो बाला रामपत्नी यशस्विनीम् । रोहिणी शशिना हीनों ग्रहवद् भृशदारुणः ॥५॥ तमुग्रं पापकर्मार्ण जनस्थानरुहा द्रुमाः। समीक्ष्य न प्रकम्पन्ते न प्रवाति चमारुतः ॥६॥ शीघ्रस्रोताश्च तं दृष्ट्वा वीक्षन्तं रक्तलोच नम् । स्तिमितं गन्तुमारेभे भयागोदावरी नदी ॥७ ॥ रामस्य त्वन्तरप्रेप्सुर्दशग्रीवस्तदन्तरे । उपतस्थे च वैदेही भिक्षुरूपेण रावणः॥८॥ M“यतर्लिङ्ग प्रवक्ष्यामि येनासौ लक्ष्यते यतिः । ब्रह्मसूत्रं त्रिदण्डं च वस्त्रं जन्तुनिवारणम् । शिक्यं पात्रं वृसी चैव कोपीनं कटिवेष्टनम् । यस्यैतद्विद्यते लिङ्गं स यतिर्नेतरो यतिः ॥” इति । परिव्राजकरूपेणेत्यनेन ब्रह्मसूत्रादिकमुक्तम् । समुपागमदिति प्रतिपाद्यार्थभेदात् पुनःपुनः क्रियापदप्रयोगः ॥३॥ तामिति । भ्रातृभ्यां रामलक्ष्मणाभ्याम् । महत्तम इत्यभूतोपमा, सन्ध्यायां महतस्तमसोऽसम्भवात् ॥ ४॥ तामिति । ग्रहः अङ्गारकः शनैश्चरो । वा स रोहिणीमिव भृशदारुणो रावणस्तामपश्यत् । यथा रोहिण्याः क्रूरग्रहवीक्षणं लोकानर्थकर तथा रावणस्य सीतावीक्षणमिति भावः ॥५॥ दारुणत्वं प्रकटयति-तमुग्रमिति ॥ ६॥ शीघ्रस्रोताः शीघ्रप्रवाहा । वीक्षन्तं वीक्षमाणम् । स्तिमितमिति क्रियाविशेषणम् ॥७॥ रामस्यति । रामस्य । रपसरणरूपमवकाशमित्यर्थः । "अभिचक्राम वैदेहीम, वैदेहीमन्वपद्यत, तामाससादातिवला, उपतस्थे स वेदेहीम, अभ्यगच्छत वैदेहीम" इत्येताः क्रियाः प्रत्या सक्तिविशेषविवक्षया पुनः पुनः प्रयुज्यन्ते ॥ २॥ टीका-भदणेति । शिखीत्यादिविशेषणैः त्रिदण्डीति व्यज्यते । तदुक्तं भारते " त्रिदण्डी सकमण्डलः " इति ॥ ३ ॥ ४॥ ग्रहवत अङ्गारकादिवत ।। ५.७ ॥ तदन्तरे तस्मिन्नवकाशे ॥८॥ ॥१०॥ -इति तमदीपरदिति सम्भवात् । हन्त ताई रामरूपं तो न दधारेति परमवशिष्यते शङ्केति चेन्न; इदानीन्तना अपि यद्यद्वेषमिषेणायान्तस्तत्तदाचारा इति रामरूपग्रहणे नान्यकामिनीकामस्स्यादिति तत्त्याग इति सम्भवात् ॥ १॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy