________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
सीतापतित्वसम्भूतमप्रमेयं वहन्महः । समस्तापायरहितो रामो जयतु मे धनम् ॥ तच्छत्वेत्यादि ॥३॥ सततम् आपत्त्रातावपि । प्रियवादिनः स्वामिल हिताहितविमर्शमुपेक्ष्य केवलं स्वप्रयोजनाय यथेच्छावादशीलाः पुरुषाः सुलभाः । राज्ञः अप्रियस्य तु अप्रियस्यापि तत्काले श्रवणकटुतया प्रतीयमान । स्यापि । कालान्तरे पथ्यस्य हितस्य शुभोदकस्येत्यर्थः । वचनस्य वक्ता भृत्यः तथाविधवचनस्य श्रोता च पथ्यभक्षणवन्ममेदं हितमिति ग्रहीता राणा
तच्छ्रुत्वा राक्षसेन्द्रस्य वाक्यं वाक्यविशारदः । प्रत्युवाच महाप्राज्ञो मारीचो राक्षसेश्वरम् ॥ १॥ सुलभाः पुरुषा राजन सततं प्रियवादिनः । अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः॥२॥ न नूनं बुद्धयसे रामं महावीर्य गुणोन्नतम् । अयुक्तचारश्चपलो महेन्द्रवरुणोपमम् ॥३॥ अपि स्वस्ति भवेत्तात सर्वेषां भुवि रक्षसाम् । अपि रामो न संक्रुद्धः कुर्याल्लोकमराक्षसम् ॥ ४॥ अपि ते जीवितान्ताय नोत्पन्ना जनकात्मजा । अपि सीतानिमित्तं च न
भवेद्यसनं मम ॥५॥ अपि त्वामीश्वरं प्राप्य कामवृत्तं निरङ्कुशम् । न विनश्येत् पुरी लङ्का त्वया सह सराक्षसा ॥६॥ च दुर्लभः, अतो मयोच्यमानमप्रियमिव स्थितमपि परमहितमिति गृहाणेति भावः ॥२॥ पथ्यवचनमेवाह-न नूनमित्यादिना । अयुक्तचारः अनियो। जितचारः चपलतया अयुक्तचारत्वाद्वा तद्वीर्य सम्यक न जानासीत्यर्थः ॥३॥ अद्यैव निर्गत्य पुनरागमनानूनं न मे वचनं श्रीप्यतीति निश्चिन्य राय चापलेन सम्भाविताननानाह-अपीत्यादिना । अपिः सम्भावनायां काकुस्वरोपि द्रष्टव्यः । एवमुत्तरवाक्यष्वपि स्वरपर्यवसानेनार्थपरिच्छेदः कार्यः रक्षसां सजातीयानाम् । स्वस्ति भवेदपि! आषी पष्ठी । अकार्यनिवृत्त्यर्थं तातेति सम्बोधनम् ॥४॥९॥ ईश्वरं स्वामिनम् । कामवृत्तं यथेच्छव्यापारम् । N|| सुलभा इति । सततं प्रियवादिनः तत्कालमधुरवाक्यवक्तारः पुरुषाः सुलभाः भवन्तीति शेषः । लोके केचिद्ववकाः राजसमीपवर्तिनः राज्ञो भविष्यदापदं
ज्ञात्वापि तनिवृत्युपायमकथयित्वा तत्कालप्रियवचनं कथयन्तीति भावः । किन्तु अप्रियस्य तत्काले अप्रियवत्प्रतीयमानस्य श्रवणकटुभूतस्येत्यर्थः । पथ्यस्य कालान्तरे पथ्यस्य, शुभोदर्कस्येत्यर्थः । वचनस्येति शेषः । वक्ता दुर्लभः तादृशो मन्त्री दुर्लभ इत्यर्थः । अप्रियस्य च पथ्यस्य वका श्रोता च दुर्लभः। तस्मात मयोक्तमिदानी कर्णपरुषमपि शुभोदकै वचनं स्वया श्रोतव्यमिति भावः ॥२॥ टीका-भयुक्तचारः अहितोपदेष्टचारः ॥ ३ ॥ अन्यथा तवानर्थों भविष्यतीत्याशयेनाहअपीति । रक्षसा स्वस्ति भवेदपि भवेत्किम् ? न भवेदेवेत्यर्थः । रामो लोकान् अराक्षसान्न कुर्यादपि न कुर्यात्किम् ? कुर्यादेव ॥ ४॥ जनकात्मजा ते जीवितान्ताय नोत्पत्रापि किन्तु उत्पन्नव । सीतानिमित्तं महदयसनं न भवेदपि किम् ? भवेदेव ॥ ५॥ लङ्कापुरी वां प्राप्य न विनश्येदपि किम् ? विनश्येदेवेत्यर्थः ॥ ६॥७॥
For Private And Personal Use Only