________________
Shri Mahavir Jan Aradhana Kendra
Acharya Shri Kalassagarsun
yanmandir
.रा.भ. हतम् ॥२८॥ परमर्षयः ब्रह्मर्षयः । सभाज्य सम्पूज्य ॥२९॥ एतदर्थम् एतद्धाय ॥ ३०॥ इदमुपपादयति-आनीत इति । उपायेन तत्तदाश्रमदर्शन टी.आ.कां. ७५व्याजेन ॥ ३१ ॥ ३२॥ एतस्मिन्नित्याद्यर्धत्रयमेकान्वयम् ॥३३॥ राम स्तुवन्ति-अर्धेत्यादिना । अर्घाधिकमुहूर्तेन घटिकात्रयेण । दाक्ष्यं सर्वस.
संहारचातुर्यम् ॥ ३४-३६॥ एतस्मिन्निति । अन्तरे अवसरे । गिरिदुर्गात् गिरिदुर्गप्रदेशात् । सुखी रामपराक्रमदर्शनजन्यसन्तोषवान् ॥ ३७ ॥ ३८॥ ततो राजर्षयः सर्वे सङ्गताः परमर्षयः। सभाज्य मुदिता राममिदं वचनमब्रुवन् ॥ २९॥ एतदर्थ महातेजा महेन्द्रः पाकशासनः। शरभङ्गाश्रमं पुण्यमाजगाम पुरन्दरः ॥३०॥ आनीतस्त्वमिमं देशमुपायेन महर्षिभिः । एषां वधार्थ क्रूराणां रक्षसां पापकर्मणाम् ॥ ३१ ॥ तदिदं नः कृतं कार्य त्वया दशरथात्मज । सुखं धर्म चरिष्यन्ति दण्डकेषु महर्षयः ॥ ३२॥ एतस्मिन्नन्तरे देवाश्चारणैः सह सङ्गताः। दुन्दुभींश्चाभिनिघ्नन्तः पुष्पवर्ष समन्ततः । रामस्योपार संहृष्टा ववृषुर्विस्मितास्तदा ॥ ३३ ॥ अर्धाधिकमुहूर्तेन रामेण निशितैः शरैः । चतुर्दशसहस्राणि रक्षसां भीमकर्मणाम् ॥ ३४ ॥ खरदूषणमुख्यानां निहतानि महाहवे। अहो बत महत् कर्म रामस्य विदितात्मनः ॥ ३५॥ अहो वीर्यमहोदाक्ष्यं विष्णोरिव हि दृश्यते । इत्येवमुक्त्वा ते सर्वे ययुर्देवा यथागतम् ॥३६॥ एतस्मि वन्तरे वीरो लक्ष्मणः सह सीतया। गिरिदुर्गादिनिष्क्रम्य संविवेशाश्रमं सुखी ॥ ३७॥ ततो रामस्तु विजयी पूज्यमानो महर्षिभिः। प्रविवेशाश्रमं वीरो लक्ष्मणेनाभिपूजितः ॥३८॥ तं दृष्ट्वा शत्रुहन्तारं महर्षीणां सुखावहम् ।
बभूव हृष्टा वैदेही भर्तारं परिषस्वजे ॥ ३९॥ तं दृष्ट्वेति । चतुर्दशसहस्ररक्षोभिरयमेकाकी किं करिष्यतीत्युदिना सीता रामेण जिते वीरतारतम्याभिज्ञकुलप्रसूततया सबहुमानं परिष्वस्वज इत्याह । वाशब्द इवार्थे “ उपमायाँ विकल्पे वा" इत्यमरः ॥२८ ॥ टीका-सभाज्यं पूज्यन् ॥ २९ ॥ एतदर्थ खरादिवधार्थ शरभङ्गाश्रममिति सुतीक्ष्णागस्त्याश्रमयोरप्युपा ७६
लक्षणम् । हे शरभङ्ग ! त्वं तावत् जनस्थानसन्निकर्षाय राम सुतीक्ष्णाश्रमं नय । ततो मुनयः स्वस्वाश्रमदर्शनापदेशेन खरसन्निकर्ष नयन्विति वकुमगस्त्पहस्ते VIआयधानि निधातं चेत्यर्थः ॥३-३॥ अर्धाधिकमुहान घटिकात्रयेणेत्यर्थः॥ ३४ ॥ ३५ ॥ दाक्ष्यं सामर्थ्यम् ॥ २६-१८॥ तं रष्ट्रेति । “तेत यावन्त एवाजो।
For Private And Personal Use Only