SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandie घानेत्यन्वः ॥ १२ ॥ १३॥ सन्नतपर्वभिः ऋजुपर्वभिः। वाजिनः वेगवतः॥१४॥ रथोपस्थे रथोपरिभागे ॥१५॥ इतरथात् इतइयसारविकरयात् ।। शहदये वक्षसि विभेदेत्यन्वयः । जङः निश्चेष्टः॥१६॥ १७॥ पूर्व पतितः शिरोभिः हेतुभिः स्वयं न्यपतत् ॥ १८॥खरसंश्रयाः खरसेवकाः॥ १९॥२०॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाल्याने आरण्यकाण्डव्याख्याने सप्तविंशः सर्गः ॥२७॥ चतुर्भिस्तुरगानस्य शरैः सन्नतपर्वभिः ।न्यपातयत तेजस्वी चतुरस्तस्य वाजिनः ॥ १४ ॥ अष्टभिः सायकैः सूतं रथोपस्थे न्यपातयत् । रामश्चिच्छेद बाणेन ध्वजंचास्य समुच्छ्रितम् ॥ १५॥ ततो हतरथात्तस्मादुत्पतन्तं निशाचरम् । बिभेद रामस्तं बाणैर्हृदये सोऽभवज्जडः ॥ १६ ॥ सायकैश्चाप्रमेयात्मा सामर्षस्तस्य रक्षसः । शिरांस्यपातयद्रामो वेगवद्भिस्त्रिभिः शितैः ॥ १७॥ स भूमौ रुधिरोदारी रामबाणाभिपीडितः। न्यपतत् पतितैः पूर्व स्वशिरोभिर्निशाचरः ॥ १८॥ हतशेषास्ततो भग्ना राक्षसाः खरसंश्रयाः। द्रवन्ति स्म न तिष्ठन्ति व्याघ्रत्रस्ता मृगा इव ॥ १९॥ तान् खरो द्रवतो दृष्ट्वा निवर्त्य रुषितः स्वयम् । राममेवाभिद्राव राहुश्चन्द्रमसं यथा ॥२०॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे सप्तविंशः सर्गः ॥२७॥ निहतं दूषणं दृष्ट्वा रणे त्रिशिरसा सह । खरस्याप्यभवत् त्रासो दृष्ट्वा रामस्य विक्रमम् ॥१॥ महामोहसहायस्य दर्पस्याश्रयनिग्रहम् । व्यक्त खरोपकरणं हन्तारं राममाश्रये ॥ निहतमित्यादि । निहतं दूषणं दृष्ट्वा रामस्य विक्रमं च दृष्ट्वा । सनतपर्वभिः सान्वीकृतपर्वभिः । वाजिनः वेगवतः इति तुरङ्गविशेषणम् ॥१४॥ तस्य स्तं रथोपस्थात इति पाठः । रथोपरिभागाठ्यपातयदिति सम्बन्धः ॥१५॥ जहः निश्चेष्टः ॥ १६ ॥ १७ ॥ पूर्व पतितः शिरोमिः हेतुभिः स्वयं न्यपतत् ॥ १८ ॥ खरसंश्रयाः खरसेवकाः ॥ १९ ॥२०॥ इति श्रीमहेश्वरतीर्थविरचितायाँ श्रीरामायणतत्वदीपिकाख्यायामारण्यकाण्डव्याख्यायां सप्तविंशः सर्गः ॥ २७ ॥१॥ टी-ननु, खरः शेषो महारथः । निशिराव रामश्चेत्युक्तम्, कथमिदानी इतशेषा इति । उच्यते-तत्र प्रथानेषु त्रयोऽवशिष्टा रति मुनेरभिप्रायः ॥१९॥ स-निवार्य निवर्तयित्वा । रुषितः रुष्टः ॥२०॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy