SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir स०२७ बा.रा.भू. चतुर्थी ॥५॥ मृत्युलोभात् मृत्युना कृतो लोभो युद्धलोभस्तस्मात् । प्रसादितः निवर्तित इति यावत् । युद्धय युद्धं कुरु । अनुज्ञातः खरेणेति शेषः M.आ.को. ॥६८॥ त्रिशरा इति सिद्धम् ॥ ६॥ त्रिशिराश्चेति चकारो न समुच्चयार्थः॥७॥शरा एव धाराः आसाराः तासां समूहान् । जलार्द्रस्येति । दुन्दुभिशब्दः पुंलिङ्गः। “भेरी स्त्री दुन्दुभिः पुमान् " इत्युक्तेः । दुन्दुभेः दुन्दुभिनादस्य । जलाईस्येत्यनेनास्य हीनस्वरत्वमुक्तम् ।।८॥ धनुषा सायकान् विधून्वन् । खरस्त्रिशिरसा तेन मृत्युलोभात्प्रसादितः । गच्छ युद्धयेत्यनुज्ञातो राघवाभिमुखो ययौ ॥६॥ त्रिशिराश्च रथेनैव वाजियुक्तेन भास्वता । अभ्यद्रवद्रणे रामं त्रिशृङ्ग इव पर्वतः ॥ ७॥ शरधारासमूहान् स महामेघ इवोत्सृजन् । व्यसृजत्सदृशं नादं जलार्द्रस्य तु दुन्दुभेः॥८॥ आगच्छन्तं त्रिशिरसं राक्षसं प्रेक्ष्य राघवः । धनुषा प्रतिजग्राह विधून्वन् सायकान् शितान् ॥९॥ स सम्प्रहारस्तुमुलो रामत्रिशिरसोर्महान । बभूवातीव बलिनोः सिंह कुञ्जरयोरिव ॥१०॥ ततनिशिरसा बाणैर्ललाटे ताडितस्त्रिभिः । अमर्षी कुपितोरामः संरब्धमिदमब्रवीत् ॥१॥ अहो विक्रमशरस्य राक्षसस्येदृशं बलम् । पुष्पैरिव शरैर्यस्य ललाटेऽस्मि परिक्षतः ॥ १२॥ ममापि प्रतिगृह्णीष्व । शरांश्चापगुणच्युतान् । एवमुक्त्वा तु संरब्धः शरानाशीविषोपमान् । त्रिशिरोवक्षसि क्रुद्धो निजघान चतुर्दश ॥ १३॥ कम्पयन्, मुञ्चन्निति यावत् ॥९॥ सम्प्रहारो युद्धम् ॥ १० ॥ संरब्धं सकोपमित्यर्थः । लोके कश्चित्कुपितोऽपि वचनेन कोपन प्रकटयति, अयं तु प्रकट Kायतीति भावः ॥ ११॥ अहो इत्यादि व्यङ्गयोक्तिः। विक्रमः पराभिभवनं तत्र शूरस्य समर्थस्येत्यर्थः । ईदृशमित्यस्यैव विवरणम् पुष्पैरिवेत्यर्धम् । ललाटे स्वललाटे । ललाटे स्वल्पापि क्षतिर्वाधिका भवति सापि नास्तीति सूचयितुं पुष्पतौल्यम् । चापगुणःचापमौर्वी । संरब्धः सन्नेवमुक्त्वा क्रुद्धो निज अहते सति मे मयि च निहते सति प्रष्टस्त्वं राम प्रति संयुगायोपयास्यास । अथवा जनस्थान वा प्रयास्यसीति सम्बन्धः। प्रसादितः प्रार्थितः। युध्य युद्ध कुरुष्व ॥ ५ ॥६॥ त्रिशिरापीत्यत्राकारलोपश्चान्दसः ॥ ७ ॥ व्यसृजदिति । दुन्दुभेर्दुन्दुभिनादस्य सदृशं नादं व्यसृजत् अकरोत् ॥ ८-११ ॥ सोपहासं वचन ।" मीदृशं विक्रमसदृशम् बलं तस्यैवाविष्करणम् । पुष्पैः स्वल्पा पीडा भवति त्वच्छरैस्तादृशी पीडापि नास्तीति भावः ॥ १२ ॥ १३ ॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy