SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir पुनरपि हृदये परिवर्तमानं तत्सौन्दर्यमाह-गन्धर्वेति । देवाविति यद्यपि यशरवसुतामिति श्रुतम् तथापि तत्प्रभावदर्शनेन तदसत्यमेवोक्तमिति मन्य इति । भावः॥१६॥ तत्र आश्रमे ॥१७॥ प्रमदाम् अधिकृत्य निमित्तीकृत्य । उभाभ्यां सम्भूय ऐकमत्यं प्राप्य । इमामवस्थां नीतास्मि यथा अनाथा असती॥ कुलटा नीयते तथा नीतास्मीति योजना ॥१८॥ अनृजुवृत्तायाःकुटिलवृत्तायाः। अनेन तत्प्रेरणेनैव मां तो विरूपितवन्तावित्यमन्यतेति मम्यते । रणमूनि गन्धर्वराजप्रतिमौ पार्थिवव्यञ्जनान्वितौ । देवौ वा मानुषौ वा तौ न तर्कयितुमुत्सहे ॥ १६ ॥ तरुणी रूपसम्पन्ना सर्वाभरणभूषिता। दृष्टा तत्र मया नारी तयोर्मध्ये सुमध्यमा ॥ १७॥ ताभ्यामुभाभ्यां सम्भूय प्रमदामधिकृत्य ताम् । इमामवस्था नीताई यथानाथासती तथा ॥ १८॥ तस्याश्चानृजुवृत्तायास्तयोश्च हतयोरहम् । सफेनं पातु मिच्छामि रुधिरं रणमूर्धनि ॥ १९॥ एष मे प्रथमः कामः कृतस्तात त्वया भवेत् । तस्यास्तयोश्च रुधिरं पिबेय महमाहवे ॥२०॥ इति तस्यां बुवाणायां चतुर्दशमहाबलान् । व्यादिदेश खरःक्रुद्धो राक्षसानन्तकोपमान ॥२१॥ हतयोरित्यन्वयः। सीताया रणमूर्धनि गमनासम्भवाद्धताया इति विपरिणामो न युक्तः, अन्यथा अशक्यत्वाद्रणमूर्धनीत्युक्तम् ॥ १९॥ अवश्यकर्तव्य त्वाय पुनरण्याह-एष इति । प्रथमः श्रेष्ठः। कामः अभिलाषः। “प्रथमो प्रवरादिमौ" इति वैजयन्ती। तातेति पितृवज्ज्येष्ठसम्बोधनम् ॥२०॥ चतुर्वक्षेति देवौ वा मानुषो वा तौ न तपितुमुत्सहे । यद्यपि दशरथसुताविति तत्सकाशादेव श्रुतं तथापि तयोरमानुपपरियः श्रीरामलक्ष्मणो देवो वा मानुषो वेति विचारयितुं निश्चितम समर्थास्मीत्यर्पः ॥ १६ ॥ १७ ॥ ताभ्यामिति । तां प्रमदामधिकृत्य निमितीसमताम्यामुभाभ्यो सम्भव केन। कनीयसा इमामवस्था नीतेति योजना ॥ १८ ॥ रुधिरं पातुमिच्छामीत्यनेन श्रीरामवर्णनेन स्वकामुकीत्वशको सरस्थ निवर्तवतीतिज्ञेयम् । तस्या पाहताया इति बिपरिणामः ॥ १९ ॥ एष मे प्रथमः काम इति पुनर्वचनमुत्कटेच्छाद्योतनायेति न पुनरुक्तिः । तस्याबाबताया इत्यादि श्लोकद्वपस्य वास्तवार्थस्तु-रणमूर्द्धनि तयोः रामलक्ष्मणयोः । तृतीयार्थे षष्ठी । अन्जुवृत्तायास्तस्याः त्वद्भगिन्या ममेति शेषः । हतयोः छिन्नयोः । द्वितीया षष्ठी। कर्ण| नासिके पश्येति शेषः । अत इतःपरमहं सफेनमपि रुधिरं पातुमिच्छामीति काकु नेच्छाम्येवेत्यर्थः । आइवे तयोस्त्वयं कृतो मवेद्यदि अपकार इति शेषः। छिन्नकर्णनासा मां दृष्ट्वाप्युपेक्षसे यदि तदा त्यक्ताहारा देहं त्यक्ष्यामीति भावः ॥ २० ॥ इति तस्यां जुषाणायामित्यारभ्य सर्गसमाप्तिपर्यन्तस्य वास्तवार्थस्तु-ति For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy