________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
शोणितोक्षिता रक्तेन सिक्ता । नादान्ननाद नादान चकारेत्यर्थः । ओदनपाकं पचतीतिवत् । प्रावृषि वर्षाकाले ॥ २३ ॥ विक्षरन्ती सवन्ती। रुधिरं रक्तम् । प्रगृह्य उद्यम्य ॥२४ ॥ तं रामवध्यत्वेन प्रसिद्धम् । यथाशनिः अशनिरिख गगनात् भूमौ पपात ॥२५ ॥ उत्तरसर्गार्थमेकेन संगृह्णाति-ततः सभार्यमिति । भयजो मोहो भयमोहः निस्संज्ञता तेन मूञ्छिता व्याप्ता । राघवं वनमागतं शशंस आत्मविरूपणं च सर्व शशंस,
सा विरूपा महाघोरा राक्षसी शोणितोक्षिता । ननाद विविधान्नादान यथा प्रावृषि तोयदः ॥ २३ ॥ सा विक्षरन्ती रुधिरं बहुधा घोरदर्शना। प्रगृह्य बाहू गर्जन्ती प्रविवेश महावनम् ॥२४॥ ततस्तु सा राक्षससङ्घसंवृतं खरं जन स्थानगतं विरूपिता। उपेत्य तं भ्रातरमुग्रदर्शनं पपात भूमौ गगनाद्यथाशनिः ॥ २५॥ ततः सभायै भयमोह मूञ्छिता सलक्ष्मणं राघवमागतं वनम् । विरूपणं चात्मनि शोणितोक्षिता शशंस सर्व भगिनी खरस्य सा ॥२६॥ इत्यार्षे श्रीरामायणे वाल्मीकिये आदिकाव्ये श्रीमदारण्यकाण्डे अष्टादशः सर्गः * ॥१८॥
तां तथा पतितां दृष्ट्वा विरूपा शोणितोक्षिताम् । भगिनीं क्रोधसन्तप्तः खरः पप्रच्छ राक्षसः॥१॥
उत्तिष्ठ तावदाख्याहि प्रमोहं जहि सम्भ्रमम् । व्यक्तमाख्याहि केन त्वमेवंरूपा विरूपिता ॥२॥ समूलं शशंसेत्यर्थः । खरस्य भगिनी सपत्नीमातृपुत्रत्वान्मातृष्वसेयत्वाच्चेति पूर्वमुपपादितम् ॥२६॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभू० रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने अष्टादशः सर्गः ॥१८॥ अथ खरखधमूलभूतः खरकोप उच्यते एकोनविंशे-तामित्यादि । भगिनी ज्येष्ठाम् । " अत्तिका भगिनी ज्येष्ठा" इत्यमरः॥१॥ उत्तिष्ठेति । प्रमोहो विसंज्ञता । सम्भ्रमः चित्ताप्रतिष्ठा । एवंरूपा यथा भवसि तथा विरूपितेत्यर्थः॥२॥ प्रगृह्य उद्धृत्य ॥ २४ ॥ ततस्सभार्यमित्युत्तरसर्थसाहलोका ॥ २५ ॥ भयमोहाभ्यां मूञ्छिता व्याप्ता ॥२५॥ इति श्रीमहेश्वरतीयविरचितायो श्रीरामायणतत्त्व दीपिकाख्यायामारण्यकाण्डव्याख्यायामष्टादशः सर्गः॥ १८॥१॥ उत्तिष्ठेति । प्रमोहं विसंज्ञताम् । सम्भ्रम चित्तचाञ्चल्यम् ॥ २-४ ॥
•सर्गफलम् " कर्णनासापहारं च शृवतां पठतामपि । न जातु मानभङ्गः स्थानधुनाथप्रसाइतः । " इति स्कान्दे ॥ १व्यक्तमायाहीत्यर्धमारभ्य देवगन्धर्वभूतानामित्यर्षपर्यन्त विद्यमाना नामटानामांना पापिय केषुचित्युस्तके पु-यस्त्वामय । बलविक्रमसम्पन्ना । इमामवस्था । देवगन्धर्व । व्यक्तमारवाहि । प्णसर्प । तुरत्यनि । कः कालपाशं । एवं कमेण रश्यते ।
For Private And Personal Use Only