________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyarmandir
स०१११
रा.भू. वा.राममवेक्षन्तं रामानुज्ञा कासन्तमित्यर्थः । कुशोत्तरं कुशास्तरणम् । उपस्थाप्य आनीय स्वयमेवास्तरत् आस्तृणात्, शयनं कृतवानित्यर्थः ॥१५॥
टी.अ.को. ॥३२॥ तमिति । किं कुर्वाणं किमपकारं कुर्वाणम् । तात इति सान्त्वनार्थमुक्तम् ॥ १६ ॥ ब्राह्मण इति । एकपाधैन एकपार्श्वशयनेन । मूर्दाभिषिक्तानाम् |
स तु राममवेक्षन्तं सुमन्त्रं प्रेक्ष्य दुर्मनाः । कुशोत्तरमुपस्थाप्य भूमावेवास्तरत् स्वयम् ॥ १५॥ तमुवाच महातेजा रामो राजर्षिसत्तमः। किं मां भरत कुर्वाणं तात प्रत्युपवेक्ष्यसि ॥१६॥ ब्राह्मणो ह्येकपार्श्वेन नरान् रोद्भुमिहार्हति । न तु मूर्द्धाभिषिक्तानां विधिःप्रत्युपवेशने ॥ १७॥ उत्तिष्ठ नरशार्दूल हित्वैतदारुणं व्रतम् । पुरवामितः क्षिप्र मयोध्यां याहि राघव ॥१८॥ आसीनस्त्वेव भरतः पौरजानपदं जनम् । उवाच सर्वतः प्रेक्ष्य किमार्य नानुशासथ ॥ १९॥ ते तमूचुर्महात्मानं पौरजानपदा जनाः। काकुत्स्थमभिजानीमः सम्यग्वदति राघवः ॥२०॥ एषोऽपि हि महाभागः पितुर्वचसि तिष्ठति । अतएव न शक्ताः स्मो व्यावर्त्तयितुमञ्जसा ॥२१॥ तेषामाज्ञाय वचनं रामो
वचनमब्रवीत् । एवं निबोध वचनं सुहृदां धर्मचक्षुषाम् ॥ २२॥ अभिषिक्तक्षत्रियाणाम् ॥ १७॥ १८॥ आसीन इति । नानुशासयेत्यत्र इतिकरणं बोध्यम् ॥१९॥ त इति । काकुत्स्थं रामम् अभिजानीमः अभितो जानीमः, सत्यसन्धं जानीम इत्यर्थः ॥२०॥ सम्यग्बदतीत्येतदुपपादयति-एष इत्यादिना । अञ्जसा शीघ्रं व्यावर्त्तयितुं न शक्ता स्म इति तं भरतमूचुर कोत्तमों धनहीन इत्यर्थः ॥ १४ ॥ स विति । स्वयमेव कुशोत्तरं कुशास्तरणम् । भूमावुपस्थाप्य आस्तरत शयनं कृतवानित्यर्थः ॥ १५ ॥ किं कुर्वाणं किमपकार | कुर्वाणम् ॥ १६॥ एकपान एकपार्थशयनेन । ब्राह्मणो हि अधमर्णाद्वृद्धिसहितऋणगृहीतोत्तमर्ण इत्यर्थः । तादृशः खलु नरान रोडमर्हति । मुर्दाभिषिक्ताना राज| म्याना प्रत्युपवेशने विरोधने विधिः न राज्ञामेताहशनिर्बन्धो योग्यो न भवतीत्यर्थः ॥ १७ ॥ १८ ॥ आसीन इति । नानुशासयेत्यतिकरणं द्रष्टव्यम् ॥ १९॥ तेषा इति लोकद्वयमेकं वाक्यम् । काकुत्स्थ रामम् अमिजानीमः सत्यसन्धं जानीम इत्यर्थः । व्यावर्तयितुं निवर्तयितुम् । न शक्ताः स्म इति तं भरतमंचुरिति सम्राम तन्मुखम् । सः भरत. । दुर्मनाः माचनं न शृणोतीति दुःखितमनाः ॥ १५॥
IN॥३२६॥
For Private And Personal Use Only