SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SYADVADAMUKTAVALI OR JAINAVIŠEŞATARKA 21 यावान् कश्चिदयं स धूमनिकरः सत्येव वह्नौ भवेत् यत्सत्वे (त्वे) प्रथमोऽन्वयो निगदितो यत्सत्त्वमेवोभयम् । धमोऽत्रासति पावके भवति नो सद्यो द्वितीयोऽधुना ज्ञातव्यो व्यतिरेक एष हि ततश्चैवान्यथा लक्षणम् ॥ ९।। प्रतिबन्धोऽविनाभावसंबन्धो व्याप्तिरिष्यते । हेतुव्याप्तिसमायोगः परामर्शः स उच्यते ।। १० ॥ वैधानुमानं स्वार्थं च परार्थमुपचारतः । व्युत्पन्नानां तदैवेकं सहेतुवचनात्मकम् ।। ११ ।। सद्धेतोम्रहणं तथा स्मरणकं व्याप्तेस्तयोः संभवम् साध्यज्ञानमतो ऽनुमानमिदकं स्वार्थं सुधीभिधृतम् । साध्यत्वं [च ] तथाप्रतीतमिति तत् त्रेधा श्रुते विश्रुतम् कि त्वस्मादनिराकृतं द्वयमिदं चाभीप्सितं तत् त्रयम् ।। १२ ।। माध्यधर्मविशिष्टेऽपि पक्षत्वं धर्मिणि ध्रुतम् । अन्यथानुपपत्त्यैकलक्षणो हेतुरिष्यते ॥ १३ ॥ दमु (ग) नोमानयं देशः प्रोच्यते पक्षधर्मता । हेतूदितं धूमवत्त्वादनुमानं सुधीहितम् ।। १४ ।। हेतुप्रयोगतो द्वधा तथोपपत्तिरन्वयः । अन्यथानुपपत्तिस्तु व्यतिरेकः पुरोदितः ॥ १५ ॥ 9. av=JSM II. 19ab. cd: Cf. JSM II. 19cd: धूमोऽत्रासति पावके भवति नो तत्त द्वितीयोऽध ना। ज्ञातव्यो व्यतिरेक एष सततं चैवाऽन्यथा लक्षणम् ।। 10. ab: Cf. JSM II. 20ab: प्रतिबन्धोऽविनाभावः संबन्धो व्याप्तिरिष्यते cd=JSM II. 20cd. Cf. JS p. 21. 12. =JSM II. 30a. U=JSM II. 30b which reads अनुमानकमिदम् which is obviously an error for अनुमानमिदकम्. c-JSM II.30c. d: Cf. JSM II. 30d: कित्वस्मादनिराकृताद्वयमिदं चाभीप्सितात्तत्त्रयम् । 13. =JSM II. 29; Cf. JS p. 21; PNT III. Il. 14. a: CI. JSM II. 31a: कृशानुमानयं देशः ___bcd=JSM II. 31bed. 15. =JSM II. 32. For Private And Personal Use Only
SR No.020789
Book TitleSyadwad Muktawali
Original Sutra AuthorN/A
AuthorS A Upadhyay
PublisherBharatiya Vidya Bhavan
Publication Year1969
Total Pages50
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy