________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुष्टुब्-वृत्तम् इन्द्र कोदण्डवत् सन्ध्यारागवत् स्वप्न राज्यवत्। निजायुर्भङ्गरं विद्धि, विद्य दुद्योतवत् पुनः ।।
चतुर्थी गीतिः ('हो वो दिन धन्य हमारा' इति रागेण गीयते) त्वं कुरुषे किं नु विलम्बमरे ! दर्भाम्भ इवाधिकतरलम् । आयुस्तव चलदल-चपलम् ।
। ध्र वपदमिदम् । मा क्षणं प्रमादी: शास्त्रोक्तं, ध्यानं धर किं कुरुते व्यक्तम् ? पातव्यममृतमिह किं नु पिपाससि गरलम् ? आयु..... ॥ १॥ कथमपि पुनरेति न बत समयः, भृशमौपयिकैः सम्प्राप्तलयः । पूर्वमेव इदमीयादानं सरलम्। आयु..... ॥ २ ॥ पात्राय वितर, शीलं पालय, कुरु तपः, शुभं सुतरां भावय। भवति यथा तव मानवजननं सफलम् । आयु"....." ॥ ३॥ सत्पुरुषाणां शिक्षा शृणु रे, श्रावं श्रावं 'चन्दन' वृणु रे। अत्रैवान्तनिहितं तत्त्वमविरलम् ।
आयु..." ॥ ४॥
For Private And Personal Use Only