SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुष्टुब्-वृत्तम् इन्द्र कोदण्डवत् सन्ध्यारागवत् स्वप्न राज्यवत्। निजायुर्भङ्गरं विद्धि, विद्य दुद्योतवत् पुनः ।। चतुर्थी गीतिः ('हो वो दिन धन्य हमारा' इति रागेण गीयते) त्वं कुरुषे किं नु विलम्बमरे ! दर्भाम्भ इवाधिकतरलम् । आयुस्तव चलदल-चपलम् । । ध्र वपदमिदम् । मा क्षणं प्रमादी: शास्त्रोक्तं, ध्यानं धर किं कुरुते व्यक्तम् ? पातव्यममृतमिह किं नु पिपाससि गरलम् ? आयु..... ॥ १॥ कथमपि पुनरेति न बत समयः, भृशमौपयिकैः सम्प्राप्तलयः । पूर्वमेव इदमीयादानं सरलम्। आयु..... ॥ २ ॥ पात्राय वितर, शीलं पालय, कुरु तपः, शुभं सुतरां भावय। भवति यथा तव मानवजननं सफलम् । आयु"....." ॥ ३॥ सत्पुरुषाणां शिक्षा शृणु रे, श्रावं श्रावं 'चन्दन' वृणु रे। अत्रैवान्तनिहितं तत्त्वमविरलम् । आयु..." ॥ ४॥ For Private And Personal Use Only
SR No.020787
Book TitleSwar Bhasha Ke Swaro Me
Original Sutra AuthorN/A
AuthorChandanmuni, Mohanlalmuni
PublisherPukhraj Khemraj Aacha
Publication Year1970
Total Pages50
LanguageHindi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy