SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुष्टुब्-वृत्तम् नार्थजाते सुखं दुःखं, ममतायां तयोः स्थितिः । येन त्यक्तं ममत्वं तत्, स पूर्णानन्दभाग् भवेत् । तृतीया गीतिः ( 'विनय ! विधीयतां' इति रागेण गोयते ) दुःखमनेकधा रे ! त्वमनुभवसि चेतन ! ममतायाम् । निर्वृतिनिम्नगा रे ! विमलं वहति सदा समतायाम् । दु:खं ध्र वः । इयं मदीया तनुः सुरूपा, मामक मिदं कलत्रम् । ममापत्यमिदमिदं गृहं मे, प्रीतिपरं में मित्रम् ।। दुःखं....."। १ ॥ एषां सुखे भवसि सुखितस्त्वं, दु:खे दुःखमव॑सि । भौतिकसामग्रीव्यग्रत्वं, दधत् शर्म न समेसि ।। दुःखं..."। २ ।।-युग्मम् रत्नत्रयीं त्वदीयां रे ! रे !! कि विस्मृतिमाप्तोऽसि । परस्वरूपे निजस्वरूपं मन्वानः सुप्तोऽसि । दुःखं....."। ३॥ विधामं कुरु 'चन्दन' किं नहि खिन्नो भ्रामं भ्रामम् । कुरु दर्शनमध्यात्मदशाया, अधुना नामं नामम् ॥ दुःखं....""। ४॥ For Private And Personal Use Only
SR No.020787
Book TitleSwar Bhasha Ke Swaro Me
Original Sutra AuthorN/A
AuthorChandanmuni, Mohanlalmuni
PublisherPukhraj Khemraj Aacha
Publication Year1970
Total Pages50
LanguageHindi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy