SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सूत्रव्याख्यानविधिशतकस्य विषयानुक्रमः । पृष्ठम् विषयः - सूत्रेषु सामायिकस्य प्रथमाध्ययनत्वं तत्रापि ' णमो अरिहंताणं' इत्यस्य प्रथमपदत्वम् । गणधर कृतसूत्रस्य स्वरूपं सूत्रलक्षणं सूत्रगुणाश्च । द्वात्रिंशत् सूत्रदोषाः । सूत्रव्याख्यानस्य कर्तुः श्रोतुश्च स्वरूपम् । अनुयोगस्य प्रकारत्रयम् । नियुक्तेः प्रकारत्रयम् । उद्देशादि २६ द्वाराणां किञ्चिद् व्याख्यानम् । Acharya Shri Kailassagarsuri Gyanmandir तीर्थातीर्थयोः स्वरूपम् । प्रकारान्तरेण तीर्थस्वरूपं कुत उत्पन्नं कियत्कालस्थायि च । साम्प्रतं तपागणस्यैव तीर्थत्वम् । महानिशीथसूत्रप्रमाणवादिनां तीर्थलम् । लौकिकलोकोत्तरभेदेन उन्मार्गस्य द्वैविध्यम् । दिगम्बर- पौर्णिमीयकादीनां तीर्थाभासत्वं शिवभूति चन्द्रप्रभाचार्यादीनां लौम्पक मतस्वरूपम् | भगवत्यां नन्दी-जीवाभिगमादीनां अतिदेशः । चरमश्रुतचरस्य श्रुते प्रक्षेपोद्धारादेरधिकारः । For Private And Personal Use Only ४ ७ तीर्थकराभासत्वं च | २२ बोटिकस्य वीर सं० ६०९ वर्षे रथवीरपुरे उत्पत्तिः । २३ देश विरतानां सुवर्णादिप्रतिमावत् साधूनां धर्मोपकरणस्यापरिग्रहत्वम् । २५ पूर्णिमापक्षस्य उन्मार्गत्वावगमोपायः । २७ २६ ३२ ३४ १० ११ १३ १४ १५ १६ १७ २१
SR No.020783
Book TitleSutra Vyakhayan Vidhi Shatakam
Original Sutra AuthorN/A
AuthorDharmsagar Gani, Labhsagar
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy