________________
Shri Mahavir Jain Aradhana Kendra
सूत्रकृताङ्ग शीलाङ्का
चार्ययवृतियुतं
॥ ४५ ॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
|द्भवस्य दुःखस्य समुत्पादमजानानाः सन्तोऽन्यत ईश्वरादेर्दुःखस्योत्पादमिच्छन्ति, ते चैवमिच्छन्तः 'कथं ' केन प्रकारेण दुःखस्य संवरं ४ १ समया ० - दुःखप्रतिघातहेतुं ज्ञास्यन्ति, निदानोच्छेदेन हि निदानिन उच्छेदो भवति, ते च निदानमेव न जानन्ति तच्चाजानानाः कथं उद्देश: ३ | दुःखोच्छेदाय यतिष्यन्ते ?, यत्नवन्तोऽपि च नैव दुःखोच्छेदनमवाप्स्यन्ति, अपि तु संसार एव जन्मजरामरणेष्ट वियोगाद्यनेकदुःखत्राताघ्राता भूयो भूयोऽरहट्टघटीन्यायेनानन्तमपि कालं संस्थास्यन्ति ॥ १० ॥ साम्प्रतं प्रकारान्तरेण कृतवादिमतमेवोपन्यस्यन्नाह -
कर्तृत्ववा दः
सुद्धे अपावए आया, इहमेगेसिमाहियं । पुणो किड्डापदोसेणं, सो तत्थ अवरज्झई ॥ ११ ॥ इह संडे मुणी जाए, पच्छा होइ अपावए । वियंडंबु जहा भुज्जो, नीरयं सरयं तहा ॥ १२ ॥
'इह' अस्मिन् कृतवादिप्रस्तावे त्रैराशिका गोशालकमतानुसारिणो येषामेकविंशतिसूत्राणि पूर्वगतत्रैराशिकसूत्रपरिपाट्या व्यवस्थितानि ते एवं वदन्ति - यथाऽयमात्मा 'शुद्धी' मनुष्यभव एव शुद्धाचारो भूत्वा अपगताशेषमलकलङ्को मोक्षे अपापको भवति - अपगताशेषकर्मा भवतीत्यर्थः, इदम् 'एकेषां' गोशालकमतानुसारिणामाख्यातं, पुनरसावात्मा शुद्धवाकर्मकखराशि| द्वयावस्थो भूला क्रीडया प्रद्वेषेण वा स तत्र मोक्षस्थ एव 'अपराध्यति' रजसा श्लिष्यते, इदमुक्तं भवति - तस्य हि स्वशास - नपूजामुपलभ्यान्यशासनपराभवं चोपलभ्य क्रीडोत्पद्यते - प्रमोदः संजायते, स्वशासनन्यक्कारदर्शनाच्च द्वेषः, ततोऽसौ क्रीडाद्वे| पाभ्यामनुगतान्तरात्मा शनैः शनैर्निर्मलपटवदुपभुज्यमानो रजसा मलिनीक्रियते, मलीमसश्च कर्मगौरवाद्भूयः संसारेऽवतरति,
For Private And Personal
॥ ४५ ॥