SearchBrowseAboutContactDonate
Page Preview
Page 830
Loading...
Download File
Download File
Page Text
________________ Shri Maha v adhana Kendra www.kobatirth.org Acharya Shri Kailashsa yanmandir सूत्रकृताङ्गे पादानेऽनन्तरमेव त्रसं स्थावरपर्यायापन्नं व्यापादयतो व्रतभङ्ग इत्येतत्कुचोद्यजातं परिहतुकाम आह–णमिति वाक्यालङ्कारे, भग-18 ७ नाल२ श्रुतस्क-1 वान्गौतमखामी, चशब्दः पुनःशब्दार्थे, पुनराह, तद्यथा-'सन्ति' विद्यन्ते एके केचन लघुकर्माणों मनुष्याः प्रव्रज्या कर्तुमस- न्दीयाध्य. न्धे शीला- मर्थाः, तद्व्यतिरेकेणैव धर्म चिकीर्षवः, तेषां चैवमध्यवसायिनां साधोधर्मोपदेशप्रवणस्याग्रत इदमुक्तपूर्व भवति, तद्यथा-मोः कीयावृत्तिः 18 साधो! न खलु वयं शकुमो मुण्डा भवितुं-प्रवज्यां ग्रहीतुमगाराद्-गृहादनगारता साधुभावं प्रतिपत्तुं, वयं त्वानुपूव्र्येण-क्रमशो ॥४१३॥ 'गोत्रस्येति गां त्रायत इति गोत्रं-साधुखं तस्य साधुभावस्य पर्यायेण-परिपाट्याऽऽत्मानमनुश्लेषयिष्यामः, इदमुक्तं भवति-पूर्व देशविरतिरूपतया श्रावकधर्म गृहस्थयोग्यमनिन्धमनुपालयामः, ततोऽनुक्रमेण पश्चाच्छ्रमणधर्ममिति । तत एवं ते 'संख्यां व्यवस्था 'श्रावयन्ति' प्रत्याख्यानं कुर्वन्तः प्रकाशयन्ति, तद्यथा-नान्यत्राभियोगेन, स चाभियोगो राजाभियोगो गणाभियोगो बलाभियोगो देवताभियोगो गुरुनिग्रहश्चेत्येवमादिनाऽभियोगेन व्यापादयतोऽपि त्रसं न व्रतभङ्गः । तथा गृहपतिचोरविमोक्षणतयेत्यस्यायमर्थः कस्यचिद्गृहपतेः षट् पुत्राः, तैश्च सत्यपि पितृपितामहक्रमायाते महति वित्ते तथाविधकर्मोदयाद्राजकुलभाण्डागारे चौर्यमकारि, राजपुरुषैश्च भवितव्यतानियोगेन गृहीतास्ते इत्येके, परे खन्यथा व्याचक्षते, तद्यथा-रत्नपुरे नगरे रत्नशेखरो नाम राजा, तेन च परितुष्टेन रत्नमालाग्रमहिषीप्रमुखान्तःपुरस कौमुदीप्रचारोऽनुज्ञातः, तदवगम्य नागरलोकेनापि राजानुमत्या खकीयस्य स्त्रीजनस्य तथैव क्रीडनमनुमतं, राज्ञा च नगरे सडिण्डिमशब्दमाघोषित, तद्यथा-अस्तमनोपरि कौमुदीमहोत्सवे | ॥४१३॥ प्रवृत्ते यः कश्चित्पुरुषः समुपलभ्यते नगरमध्ये तस्याविज्ञप्तिकः शरीरनिग्रहः क्रियत इति, एवं च व्यवस्थिते सत्येकस वणिजः षट् पुत्राः, ते च कौमुदीदिने क्रयविक्रयसंव्यवहारव्यग्रतया तावस्थिता यावत्सविताऽस्तमुपगतः । तदनन्तरमेव स्थगितानि च For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy