________________
Shri Mahallv adhana Kendra
www.kobatirth.org
Acharya Shri Kailash
a
nmandir
आईकाध्ययन
सूत्रकृताङ्गे : सेन पराजिता अत इदमभिधीयते-'ततः तस्मादार्द्रकात्समुत्थितमिदमध्ययनमार्द्रकीयमिति गाथासमासार्थः । व्यासार्थ तु २ श्रुतस्क- स्वत एव नियुक्तिकृदाकपूर्वभवोपन्यासेनोत्तरत्र कथयिष्यतीति । ननु च शाश्वतमिदं द्वादशाङ्गमपि गणिपिटकम् आर्द्रककथानकं वे शीला
|तु श्रीवर्धमानतीर्थावसरे तत्कथमस्य शाश्वतखमित्याशक्याह–'काम'मित्येतदभ्युपगमे इष्टमेवैतदस्माकं, तद्यथा-द्वादशाङ्गमपि दीयावृत्तिः
| जिनवचनं नित्यं शाश्वतं 'महाभाग' महानुभावमामौषध्यादिऋद्धिसमन्वितखात् न केवलमिदं सर्वाण्यप्यध्ययनान्येवंभूतानि, ॥३८६॥
| तथा सर्वाक्षरसन्निपाताश्च-मेलापका द्रव्यार्थादेशानिया एवेति । ननु च मतानुज्ञानाम निग्रहस्थानं भवत इत्याशङ्याह--'जइवि' यद्यपि सर्वमपीदं द्रव्यार्थतः शाश्वतं तथापि कोऽप्यर्थस्तस्मिन्समये तथा क्षेत्रे च कुतश्चिदाकादेः सकाशादाविर्भावमास्कन्दति स
तेन व्यपदिश्यते । तथा पूर्वमप्यसावर्थोऽन्यमद्दिश्योक्तोऽनुमतश्च भवति, ऋषिभाषितेषत्तराध्ययनादिषु यथेति । साम्प्रतं 18/ विशिष्टतरमध्ययनोत्थानमाह
अजद्दएण गोसालभिक्खुबंभवतीतिदंडीणं ।जह हत्थितावसाणं कहियं इणमो तहा बुच्छं ॥ १९० ॥ गामे वसंतपुरए सामहतो घरणिसहितो निक्खंतो। भिक्खायरियादिट्टा ओहासियभत्तवेहासं ॥ १९१॥ संवेगसमावन्नो माई भत्तं चइत्तु दियलोए । चइऊणं अद्दपुरे अहसुओ अद्दओ जाओ॥ १९२॥ पीती य दोण्ह दूओ पुच्छणमभयस्स पट्टवे सोऽवि । तेणावि सम्मद्दिहित्ति होज पडिमा रहंमि गया ॥१९३॥ दसंबुद्धो रक्खिओ य आसाण वाहण पलातो। पवावंतो धरितो रज्जं न करेति को अन्नो ? ॥ १९४ ॥ अगणितो निक्खंतो विहरइ पडिमाइ दारिगा वरिओ। सुवण्णवसुहाराओ रन्नो कहणं च देवीए ॥ १९५॥ |
900090995
॥३८॥
For Private And Personal