SearchBrowseAboutContactDonate
Page Preview
Page 722
Loading...
Download File
Download File
Page Text
________________ Shri Mahav adhana Kendra www.kcbatrth.org Acharya Si Kailashsagar mandir ३ आहार परिज्ञाध्य सूत्रकृताङ्गे २श्रुतस्कन्धे शीलाकीयावृत्तिः ॥३५९॥ भवालय बायरकाए मणिविहाणा ॥२॥ गोमेजए य रुयए अंके फलिहे य लोहियक्खे य । मरगयमसारगल्ले भुयमोयग इंदणीले य ॥ ३ ॥ चंदण गेरुय हंसगम्भ पुलए सोगंधिए य बोद्धवे । चंदप्पभ वेरुलिए जलकंते सूरकंते य॥४॥ एयाओ एएसु भाणियबाओ गाहाओ जाव सूरकंतत्ताए विउदंति, ते जीवा तेसिंणाणाविहाणं तसथावराणं पाणाणं सिणेहमाहारंति, ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरेऽवि य णं तेसिं तसथावरजोणियाणं पुढवीणं जाव सूरकंताणं सरीरा णाणावण्णा जावमक्खायं, सेसा तिषिण आलावगा जहा उदगाणं ॥ (सूत्र ६१)॥ अथापरमेतत्पूर्वमाख्यातं इहैके सत्त्वाः पूर्व नानाविधयोनिकाः स्वकृतकर्मवशा नानाविधनसस्थावराणां शरीरेषु सचित्तेषु अचित्तेषु वा पृथिवीखेनोत्पद्यन्ते, तद्यथा-सपेशिरःसु मणयः करिदन्तेषु मौक्तिकानि विकलेन्द्रियेष्वपि शुक्त्यादिषु मौक्तिकानि स्थावरेष्वपि वेवादिषु तान्येवेति, एवमचित्तेषरादिषु लवणभावनोत्पद्यन्ते, तदेवं पृथिवीकायिका नानाविधासु पृथिवीषु शर्करावालुकोपलशिलालवणादिभावेन तथा गोमेदकादिरत्नभावेन च बादरमणि विधानतया समुत्पद्यन्ते, शेषं सुगम यावच्चखारोऽप्यालापका उदकगमेन नेतन्या इति ॥ साम्प्रतं सर्वोपसंहारद्वारेण सर्वजीवान् सामान्यतो विभणिषुराह अहावरं पुरक्खायं सवे पाणा सजे भूता सवे जीवा सत्वे सत्ता णाणाविहजोणिया णाणाविहसंभवा णाणाविहयुक्तमा सरीरजोणिया सरीरसंभवासरीरवुकमा सरीराहारा कम्मोवगा कम्मनियाणा कम्मगतीया कम्मठिइया कम्मणा चेव विप्परियासमुति॥से एवमायाणह से एवमायाणित्ता आहारगुत्ते सहिए समिए ॥३५९॥ For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy