SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ Shri Mahav a dhana Kendra www.kobatirth.org Acharya Shri Kallashsag a nmandir सूत्रकृताङ्गं शीलाङ्काचार्यायवृ. त्तियुत ॥२६६॥ व्यवहारस्यापि सामान्यविशेषरूपतया सामान्यविशेषात्मनोः संग्रहर्जुसूत्रयोरन्तर्भावात्संग्रहर्जुसूत्रशब्दास्त्रया, 'ते च द्रव्यास्तिकपर्यायास्तिकान्तर्भावाद्रव्यास्तिकपर्यायास्तिकाभिधानौ द्वौ नयौ, यदिवा सर्वेषामेव ज्ञानक्रिययोरन्तर्भावात् ज्ञानक्रियाभिधानी १६गाथा षोडशका द्वौ, तत्रापि ज्ञाननयो ज्ञानमेव प्रेधानमाह, क्रियानयश्च क्रियामिति । नयानां च प्रत्येकं मिथ्यादृष्टिखाज्ज्ञानक्रिययोश्च परस्परा ध्ययनं. पेक्षितया मोक्षाङ्गखादुभयमत्र प्रधानं, तच्चोभयं सक्रियोपेते साधौ भवतीति, तथा चोक्तम्-णायम्मि गिव्हियत्वे अगिहियवंमि चेव अत्थंमि । जइयत्वमेव इति जो उवएसो सो नओ नाम ॥१॥ संवेसिपि णयाणं बहुविहवत्तव्वयं णिसामेत्ता । तं सब-18 नयविसुद्धं जं चरणगुणढिओ साहू ॥२॥"त्ति, समाप्तं च गाथाख्यं षोडशमध्ययनं, तत्समाप्तौ च समाप्तः प्रथमः श्रुतस्कन्ध इति ॥ [ग्रन्थानम् ८१०६] RE-STRAMETERESTRAMETRE-ENRE STRE-STREETRASTRATRE-STRE* ॥इति श्रीमच्छीलाङ्काचार्यविरचितविवरणयुतः सूत्रकृताङ्गीयः प्रथमः श्रुतस्कन्धः ॥ " " " " " " " १ तेऽपि च । १ फलसाधक, अन्यथा प्रमाणवाक्यतापातात् । ३ ज्ञाते ग्रहीतव्येऽग्रहीतव्ये चैवाथै यतितव्यमेवेति य उपदेशः स नयो नाम ॥१॥10॥२६॥ Q ४ सर्वेषामपि नयानां बहुविधां वक्तव्यतां निशम्य तत्सर्वनयविशुद्धं यचरणगुणस्थितः साधुः ॥१॥ For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy