________________
Shri Mahayag Aradhana Kendra
सूत्रकृताङ्ग शीलाङ्काचार्ययवृचियुतं
॥ २२ ॥
www.kobatirth.org
Acharya Shri KailashsagasuGanmandir
| विनश्यापरपर्यायान्तरेणोत्पद्यते, न पुनस्तैरेव सह विनश्यतीति । तथा यदुक्तं - 'धर्मिणोऽभावात्तद्धर्मयोः पुण्यपापयोरभाव' इति, तदप्यसमीचीनं, यतो धर्मी तावदनन्तरोक्तिकदम्बकेन साधितः तत्सिद्धौ च तद्धर्मयोः पुण्यपापयोरपि सिद्धिरवसेया जगद्वैचित्र्यदर्शनाच्च । यत्तु स्वभावमाश्रित्योपलशकलं दृष्टान्तवेनोपन्यस्तं तदपि तद्भोक्तृकर्मवशादेव तथा तथा संवृत्तमिति दुर्निवारः पुण्यापुण्यसद्भाव इति । येऽपि बहवः कदलीस्तम्भादयो दृष्टान्ता आत्मनोऽभावसाधनायोपन्यस्ताः तेऽप्यभिहितनीत्यात्मनो भूतव्यतिरिक्तस्य परलोकयाथिनः सारभूतस्य साधितत्वात्केवलं भवतो वाचालतां प्रत्यापयन्ति इत्यलमतिप्रसङ्गेन । शेषं सूत्रं वित्रियतेऽधुनेति तदेवं 'तेषां भूतव्यतिरिक्तात्मनिह्नववादिनां योग्यं 'लोकः' चतुर्गतिकसंसारो भवान्द्भवान्तरगतिलक्षणः प्राक् प्रसाधितः सुभग| दुर्भगसुरूपमन्दरूपेश्वरदारिद्र्यादिगत्या जगद्वैचित्र्यलक्षणश्च स एवंभूतो लोकस्तेषां 'कुतो भवेत् ?' कयोपपस्या घटेत ! आत्मनोनभ्युपगमात्, न कथञ्चिदित्यर्थः, 'ते च' नास्तिकाः परलोकय । यिजीवाऽनभ्युपगमेन पुण्यपापयोश्चाभावमाश्रित्य यत्किश्चनका|रिणोऽज्ञानरूपात्तमसः सकाशादन्यत्तमो यान्ति, भूयोऽपि ज्ञानावरणादिरूपं महत्तरं तमः संचिन्वन्तीत्युक्तं भवति, यदिवा-तम इत्र तमो - दुःखसमुद्घातेन सदसद्विवेकप्रध्वंसिखाद्यातनास्थानं तस्माद् - एवंभूतात्तमसः परतरं तमो यान्ति, सप्तमनरकपृथिव्यां | रौरवमहारौरव काल महाकालाप्रतिष्ठानाख्यं नरकावासं यान्तीत्यर्थः । किमिति १, यतस्ते 'मन्दा' जडा मूर्खाः, सत्यपि युक्त्युपपन्ने | आत्मन्यसदभिनिवेशात्तदभावमाश्रित्य प्राण्युपमर्दकारिणि विवेकिजननिन्दिते आरम्भे - व्यापारे निश्चयेन नितरां वा श्रिताःसंबद्धाः, पुण्यपापयोरभाव इत्याश्रित्य परलोकनिरपेक्षतयारम्भनिश्रिता इति । तथा तज्जीवतच्छरीरवादिमतं नियुक्तिकारोऽपि | निराचिकीर्षुराह - 'पंचण्ड' मित्यादिगाथा प्राग्वदत्रापि योज्येति ॥ ३३ ॥ | साम्प्रतमकारकवादिमतमाश्रित्यायमनन्तर (शेक्त) लोको
For Private And Personal
१ समयाध्ययने त
जीवत
च्छरीर०
॥ २२ ॥