SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ ShriMaX Aradhana Kendra www.kcharitm.org Acharya Shri Keilas Gyanmanat आहत्तहीयं तु पवेयइस्सं, नाणप्पकारं पुरिसस्स जातं।सओ अ धम्मं असओ असीलं, संति असंतिं करिस्सामि पाउं ॥ १॥ अहो य राओ अ समुट्ठिएहि, तहागएहिं पडिलब्भ धम्मं । समाहिमाघातमजोसयंता, सत्थारमेवं फरुसं वयंति ॥ २ ॥ विसोहियं ते अणुकाहयंते, जे आतभावेण वियागरेज्जा । अट्टाणिए होइ बहुगुणाणं, जे णाणसंकाइ मुसं वदेजा ॥ ३ ॥ जे यावि पुट्ठा पलिउंचयंति, आयाणमटुं खलु वंचयित्ता (यन्ति)। असाहुणो ते इह साहुमाणी, मायण्णि एसंति अणंतघातं ॥ ४ ॥ ___ अस्य चानन्तरसूत्रेण सहाय संबन्धः, तद्यथा-वलयाविमुक्तेत्यभिहितं, भाववलयं रागद्वेषौ, ताभ्यां विनिर्मुक्तस्यैव याथातथ्यं भवतीत्यनेन संबन्धेनायातस्यास्स सूत्रस्य व्याख्या प्रतन्यते-यथातथाभावो याथातथ्य-तत्त्वं परमार्थः, तच्च परमार्थचिन्तायां सम्यग्रज्ञानादिक, तदेव दर्शयति-'ज्ञानप्रकार मिति प्रकारशब्द आद्यर्थे, आदिग्रहणाच्च सम्यग्दर्शनचारित्रे गृह्येते, तत्र सम्यग्दर्शनम् –औपशमिकक्षायिकक्षायोपशमिकं गृह्यते, चारित्रं तु व्रतसमितिकषायाणां धारणरक्षणनिग्रहादिकं गृह्यते, 1 एतत्सम्यग्ज्ञानादिकं 'पुरुषस्य' जन्तोर्यजातम् उत्पन्नं तदहं 'प्रवेदयिष्यामि' कथयिष्यामि, तुशब्दो विशेषणे, वितथाचारिणस्तदोषांश्चाविर्भावयिष्यामि, 'नानाप्रकारं' वा विचित्रं पुरुषस्य स्वभावम्-उच्चावचं प्रशस्ताप्रशस्तरूपं प्रवेदयिष्यामि । नाना For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy