________________
Shri Mahav
a dhana Kendra
www.kobatirth.org
Acharya Shri Kailasha o
yanmandir
त्तियुतं |
सूत्रकृताङ्गं 18 कर्मेत्युपदिश्यते, औदयिकोऽपि च भावः कर्मोदयनिष्पन्न एव बालवीर्य, द्वितीयभेदस्वयं-न विद्यते कर्मास्येत्यकर्मा-चीर्यान्तराय IX ८ वीयर्योशीलाङ्का- क्षयजनितं जीवस्य सहजं वीर्यमित्यर्थः, चशब्दात् चारित्रमोहनीयोपशमक्षयोपशमजनितं च, हे सुव्रता एवम्भूतं पण्डितवीर्य
ध्ययन. चा-यव- | जानीत यूयं । आभ्यामेव द्वाभ्यां स्थानाभ्यां सकर्मकाकर्मकापादितबालपण्डितवीर्याभ्यां व्यवस्थितं वीर्यमित्युच्यते, यकाभ्यां च
ययोर्वा व्यवस्थिता मर्येषु भवा माः 'दिस्संत' इति दृश्यन्तेऽपदिश्यन्ते वा, तथाहि नानाविधासु क्रियासु प्रवर्तमानमुत्सा॥१६८॥
हबलसंपन्नं मर्त्य दृष्ट्वा वीर्यवानयं मर्त्य इत्येवमपदिश्यते, तथा तदावारककर्मणः क्षयादनन्तवलयुक्तोऽयं मर्त्य इत्येवमपदिश्यते | दृश्यते चेति ॥ २॥ इह बालवीय कारणे कार्योपचारात्कमैव वीर्यवेनाभिहितं, साम्प्रतं कारणे कार्योपचारादेव प्रमादं | कर्मवेनापदिशन्नाह
पमायं कम्ममाहंसु, अप्पमायं तहाऽवरं । तब्भावादेसओ वावि, बालं पंडियमेव वा ॥३॥ सत्थमेगे तु सिक्खंता, अतिवायाय पाणिणं । एगे मंते अहिजंति, पाणभूयविहेडिणो ॥ ४॥ प्रमाद्यन्ति-सदनुष्ठानरहिता भवन्ति प्राणिनो येन स प्रमादो-मद्यादिः, तथा चोक्तम्-"मजं विसयकसाया णिद्दा विग-13॥ हा य पंचमी भणिया । एस पमायपमाओ णिद्दिटो वीयरागेहिं ॥१॥" तमेवम्भूतं प्रमादं कर्मोपादानभूतं कर्म 'आहुः
१ वीर्यत्रयेऽस्यैवोदयनिष्पन्नलात , शेषं वन्यथेत्युत्तरभेदे । २ मद्यं विषयाः कषाया निद्रा विकथा च पंचमी भणिता (एते पंच प्रमादा निर्दिष्टा ) एष प्रमादप्रमादो निर्दिष्टो वीतरागैः ॥१॥
seeeeeeeeeeeee
eeeeeeeeeeeeeeeeee
For Private And Personal