________________
Shri Mahal
Pradhana Kendra
www.kobatirth.org
Acharya Shri Kailash
Gyanmandir
seeeeeee
सूत्रकृताङ्गं
सदा-सर्वकालं जलम् उदकं यस्यां सा तथा सदाजलाभिधाना वा 'नदी' सरिद् 'अभिदुर्गा' अतिविषमा प्रकर्षेण विवि- ५ नरकविशीलाङ्का
धमत्युष्णं क्षारपूयरुधिराविलं जलं यस्यां सा प्रविजला यदिवा 'पविजले ति रुधिराविलखात् पिच्छिला, विस्तीर्णगम्भीरजला भक्यध्य. चायीयवृ- IS वा अथवा प्रदीप्तजला वा, एतदेव दर्शयति-अग्निना तप्तं सत् 'विलीनं' द्रवतां गतं यल्लोहम्-अयस्तद्वत्तप्ता, अतितापविली- उद्देशः २ त्तियुतं 18 नलोहसदृशजलेत्यर्थः, यस्यां च सदाजलायां अभिदुर्गायां नद्यां प्रपद्यमाना नारकाः 'एगायत्ति एकाकिनोवाणा 'अनुक्रमणं'
| तस्यां गमनं प्लवनं कुर्वन्तीति ॥ २१॥ साम्प्रतमुद्देशकार्थमुपसंहरन् पुनरपि नारकाणां दुःखविशेषं दर्शयितुमाह-'एते' अन॥१४०॥
न्तरोद्देशकद्वयाभिहिताः 'स्पर्शा' दुःखविशेषाः परमाधार्मिकजनिताः परस्परापादिताः स्वाभाविका वेति अतिकटवो रूपरस| गंधस्पर्शशब्दाः अत्यंतदुःसहा बालमिव 'बालम्' अशरणं 'स्पृशन्ति' दुःखयन्ति 'निरन्तरम्' अविश्रामं 'अच्छिनिमीलय'मित्या| दिपूर्ववत् 'तत्र' तेषु नरकेषु चिरं-प्रभूतं कालं स्थितिर्यस्य बालस्थासौ चिरस्थितिकस्तं, तथाहि-रत्नप्रभायामुत्कृष्टा स्थितिः | सागरोपम, तथा द्वितीयायां शर्करप्रभायां त्रीणि, तथा वालुकायां सप्त, पङ्कायां दश, धूमप्रभायां सप्तदश तमःप्रभायां द्वाविंशतिमहातमःप्रभायां सप्तमपृथिव्यां त्रयस्त्रिंशत्सागरोपमाणि उत्कृष्टा स्थितिरिति, तत्र च गतस्य कर्मवशापादितोत्कृष्टस्थितिकस्य परैर्हन्यमानस्य खकृतकर्मफलभुजो न किश्चित्राणं भवति, तथाहि-किल सीतेन्द्रेण लक्ष्मणस्य नरकदुःखमनुभवतस्तत्राणो द्यतेनापि न त्राणं कृतमिति श्रुतिः, तदेवमेक:-असहायो यदर्थ तत्पापं समर्जितं ते रहितस्तत्कर्मविपाकजं दुःखमनुभवति, न |॥१४०॥ कश्चिदुःखसंविभागं गृह्णातीत्यर्थः, तथा चोक्तम्- "मया परिजनस्यार्थे, कृतं कर्म सुदारुणम् । एकाकी तेन दोऽहं, गतास्ते | फलभोगिनः॥१॥" इत्यादि ॥ २२ ॥ किश्चान्यत्
esee
For Private And Personal