________________
Shri Mahav
a dhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagy
an
स्रeeeeeeeeeeeee
कुर्यात् , तथा आसनेऽपि व्यवस्थितोऽपि रागद्वेषरहित एव तिष्ठेत् , एवं शयनेऽप्येकाक्येव 'समाहितः' धर्मादिध्यानयुक्तः 'स्यात्' भवेत् , एतदुक्तं भवति–सर्वास्वप्यवस्थासु चरणस्थानासनशयनरूपासु रागद्वेषविरहात् समाहित एव स्यादिति, तथा भिक्षणशीलो भिक्षुः उपधानं तपस्तत्र वीर्य यस्य स उपधानवीर्यः-तपस्सनिग्रहितबलवीर्य इत्यर्थः, तथा 'वारगुप्त'
सुपर्यालोचिताभिधायी 'अध्यात्म मनः तेन संवृतो भिक्षुर्भवेदिति ॥१२॥ किश्च&णो पीहेण यावपंगुणे, दारं सुन्नघरस्स संजए । पुढे ण उदाहरे वयं, ण समुच्छे णो संथरे तणं ॥१३॥
जत्थऽत्थमिए अणाउले, समविसमाइं मुणीऽहियासए ।
चरगा अदुवावि भेरवा, अदुवा तत्थ सरीसिवा सिया ॥ १४ ॥ केनचिच्छयनादिनिमित्तेन शून्यगृहमाश्रितो भिक्षुः तस्य गृहस्स द्वारं कपाटादिनान स्थगयेनापि तचालयेत, यावत् 'नयाव|पंगुणे'त्ति नोद्घाटयेत् , तत्रस्थोऽन्यत्र वा केनचिद्धर्मादिकं मार्ग वा पृष्टः सन् सावद्यां वाचं 'नोदाहरेत्' न ब्रूयात् , आभिग्रहिको जिनकल्पिकादिनिरवद्यामपि न ब्रूयात , तथा 'न समुच्छिन्द्यात्' तृणानि कचवरं च प्रमार्जनेन नापनयेत, नापि शयनार्थी कश्चिदाभिग्राहिकः 'तृणादिकं संस्तरेत् तृणैरपि संस्तारकं न कुर्यात् , किं पुनः कम्बलादिना ?, अन्यो वा शुषिरतुणं न संस्तरेदिति ॥ १३ ॥ तथा भिक्षुर्यत्रैवास्तमुपैति सविता तत्रैव कायोत्सर्गादिना तिष्ठतीति यत्रास्तमितः, तथाऽनाकुलः समुद्रव१ प्राकनोऽपिः शयनादिसमुच्चयाय अयं तूर्ध्वस्थानादिसमुच्चयाय।
09009009999999999
For Private And Personal