________________
Shri Mah
ir Aradhana Kendra
www.kcbatirth.org
Acharya Shri Kailashsagar
m
andir
चियुत
सूत्रकृताङ्गं राओवि उठ्ठिया संता, दारगं च संठवंति धाई वा।सुहिरामणा वि ते संता, वत्थधोवा हवंति हंसा वा १७४४ स्वीपशीलाङ्काचार्यांय18 एवं बहुहिं कयपुवं, भोगत्थाए जेऽभियावन्ना । दासे मिइव पेसे वा, पसुभूतेव सेण वा केई ॥१८॥ रिज्ञाध्य
उद्देशः२ 18 रात्रावप्युत्थिताः सन्तो रुदन्तं दारकं धात्रीवत् संस्थापयन्त्यनेकप्रकारैरुल्लापनैः, तद्यथा-“सामिओसि णगरस्स य णकउर-19
|स्स य हत्थकप्पगिरिपट्टणसीहपुरस्स य उण्णयस्स निनस्स य कुच्छिपुरस्स य कण्णकुञ्ज आयामुहसोरियपुरस्स य" इत्येवमादिभि॥११९॥ 18 रसम्बद्धैः क्रीडनकालापैः स्वीचित्तानुवर्तिनः पुरुषास्तत् कुर्वन्ति येनोपहास्यतां सर्वस्य व्रजन्ति, सुष्टु व्ही:-लज्जा तस्यां मनः
अन्तःकरणं येषां ते सुम्हीमनसो-लज्जालवोऽपि ते सन्तो विहाय लजा स्त्रीवचनात्सर्वजघन्यान्यपि कर्माणि कुर्वते, तान्येव सूत्रावयवेन दर्शयति-'वनधाषका' वस्त्रप्रक्षालका हंसा इव-रजका इव भवन्ति, अस्य चोपलक्षणार्थखादन्यदप्युदकवहनादिकं कुर्वन्ति ॥ १७॥ किमेतत्केचन कुर्वन्ति येनैवमभिधीयते ?, बाढं कुर्वन्तीत्याह-एव' मिति पूर्वोक्तं स्त्रीणामादेशकरणं पुत्रपोपणवस्त्रधावनादिकं तबहुभिः संसाराभिष्वङ्गिभिः पूर्व कृतं कृतपूर्व तथा परे कुर्वन्ति करिष्यन्ति च ये 'भोगकृते' कामभोगाथमैहिकामुष्मिकापायभयमपोलोच्य आभिमुख्येन-भोगानुकूल्येन आपन्ना-व्यवस्थिताः सावद्यानुष्ठानेषु प्रतिपन्ना इतियावत, तथा यो रागान्धः स्त्रीभिर्वशीकृतः स दासवदशद्धिताभिस्ताभिः प्रत्यपरेऽपि कर्मणि नियोज्यते, तथा वागुरापतितः परवशी मृग इव धार्यते, नात्मवशो भोजनादिक्रिया अपि कर्तु लभते, तथा 'प्रेष्य इव' कर्मकर इव क्रयक्रीत इव वाशोधना
खाम्यति नगरस्य च नकपुरस्थ च हस्तिकल्पगिरिपत्तनसिंहपुरस्म उन्नतस्य निनस्य कुक्षिपुरस्य च कान्यकुब्जपितामहमुखशौर्य पुरस्य च ॥
teeeeeeeesesekese
For Private And Personal