________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
% E
SED
समयार्थबोधिनी टीका द्वि. श्रु. अ. २ क्रियास्थाननिरूपणम्
२५९ स्थानम् ‘एस खलु' एषः खलु 'पढ मस्स' प्रथमस्य 'ठाणस्स' स्थानस्य 'अधम्मपक्खस्स' अधर्मपक्षस्य-पुण्डरीकाकरणस्य 'विभंगे एपमाहिए' विभङ्गो-विचार आख्यातः, सर्वथा दुःखानतिक्रमणात्, विदुषा एतत् स्थानं कदापि न प्रार्थानीयम् किन्तु-इतो विरक्तिरेव करणीये त भावः ॥२०१७-२३
मूलम्-अहावरे दोच्चम्स ठाणस्स धम्मपक्खस्स विभंगे एकमाहिज्जइ, इह खलु पाईणं वा पडीणं वा उदीणं वा दाहिणं वा, संतेगइया मणुस्सा भवंति, तं जहा-आरिया वेगे-अणारिया वेगे उच्चागोया वेगे णीया गोया वेगे कायमंता वेगे हस्समंता वेगे सुवन्ना वेगे दुवन्ना वेगे सुरूवा वेगे दुरूवा वेगे, तेसिं च णं खेत्तवत्थूणि परिग्गहियाई भवंति, एसो आलावगो जहा पोंडरीए तहा यवो, तेणेव अभिलावेण जाव सव्वोवसंता सव्वत्ताए परिनिव्वुडे ति बेमि। एस ठाणे आरिए केवले जाव सव्वदुक्खप्पहीणमग्गे एगंतसम्म साहु, दोच्चस्स ठाणस्स धम्मपक्खस्स विभंगे एवमाहिए ॥सू०१८॥३३॥
छाया-अथाऽपरो द्वितीयस्य स्थानस्य धर्मपक्षस्य विभङ्गा एव माख्यायते, इह खलु प्राच्या वा प्रतीच्या वा उदीच्यां वा दक्षिणस्यां वा सन्स्येकतये मनुष्या भवन्ति, तद्यथा-आर्या एके-अनार्या एके-उच्चगोत्रा एके नीचगोत्रा एकेकायवन्त एके-हस्ववन्त एके -सुवर्णा एके-दुर्वर्णा एके मुरूपा एके-पाएके, तेषां च खलु क्षेत्रवास्तुनि परिगृहीतानि भवन्ति, एष आलापको यथा पौण्डरीके तथा नेतन्या, तेनैवामिलापेन यावत् सर्वोपशान्ताः सस्मितया परिनित्ता इति ब्रवीमि । एतत् स्थानमार्य केवलं यावत् सर्वदुःखपहीणमार्गम् एकान्तसम्यक् साधु, द्वितीयस्य स्थानस्य धर्मपक्षस्य विभङ्ग-एबमाख्यातः ।।०१८३३॥ का विचार कहा गया है। ज्ञानी पुरुष को इस स्थान की कदापि इच्छा करनी नहीं चाहिए किन्तु इससे विरक्ति ही करनी चाहिए ॥१७॥ રૂપથી મિથ્યા છે. અશભન છે. આ પહેલા અધર્મ પક્ષ-પુંડરીક પ્રકરણને વિચાર કહેલ છે. જ્ઞાની પુરૂષએ આ સ્થાનની ઈચ્છા કેઈ કાળે કરવી ન જોઈએ. પરંતુ આનાથી વિરકત જ રહેવું જોઈએ. પ્રસૂ. ૧ળા
For Private And Personal Use Only