SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५८ सूत्रकतारले यन्ति-विषयसुखानि अभिलषन्ति । एवं रसगौरवम् ऋद्धिगौरवं सातागौरवं चाभिलषन्ति । वस्तुतः 'एसठाणे अणारिए' एतत्-पूर्रोक्तं विषयोपप्लुतं स्थान मनार्यम्-अत्यन्तमेवाऽशोभनम् 'अकेवले' अकेवलम्, न यत्र भाति केवलज्ञानम् पतत्स्थानासीनः कथमपि केवलज्ञान न पाप्नोति अपडिपुन्ने अपतिपूर्णम्-आत्यन्तिकमुखरहितम् 'अणेयाउए' अनैयायिकम्-न न्यायो विद्यतेऽस्मिन् स्थाने 'असंसुद्धे' असंशुद्धम्, अत्र शुचित्वं नास्ति प्राणातिपातादिसङ्करात् । 'असल्लगत्तणे' अशल्यकर्तनम्-कर्मरूपं शल्यं नात्र कर्त्यते-कर्मणो निराकरणं न भवति । 'असिद्धिमग्गे' असिद्धिमार्ग:-सिद्धेरविचलसुखमाप्ते मार्गभूतं नैतत् स्थानम् 'अमुत्तिमग्गे' अमुक्तिमार्ग:-अभिहितार्थ कर्ममहीणमपि नाऽनेन मार्गेण प्राप्यते। 'अनिमाणमग्गे' अनिर्वाणमार्ग:-नायं निर्वाणस्य-परमसुखस्य मार्गः 'अणिजाणमग्गे' अनिर्याणमार्गः-नायं निर्याणस्य सकलकर्मणः आत्मनिःसरणस्य मार्गोऽपि । 'असम्बदुक्खपहीणमग्गे' असर्वदुःखपहीणमार्गः-सर्वदुःखानां विनाशनन कमपि न, 'एगंतमिच्छे एकान्तमिथ्या-एकान्ततो मिथ्याभूतं स्थानम् 'असाहु' असाधु-अशोभनमिदं सुखस्थान की कामना करते हैं एवं रस कद्धि-सातागौरव चाहते हैं! किन्तु वास्तव में यह स्थान अ य अर्थात् अधम है, केवलज्ञान से रहित है अर्थात् इस विषय-विलास के स्थान में रहने वाला पुरुष कदापि केवलज्ञान प्राप्त नहीं कर सकता । यह आत्यन्तिक सुख से रहित है, न्याययुक्त नहीं है, प्राणातिपात आदि पापों के सम्पर्क के कारण अशुद्ध है, कर्म रूप शल्य को काटने वाला नहीं है, असिद्धि का मार्ग है अर्थात् अनन्त अविचल सुख की प्राप्ति का विरोधी है, मुक्तिका मार्ग नहीं है निर्माण-परम शांति का मार्ग नहीं है, निर्याण का मार्ग नहीं है, सकल दुःखों के विनाश का मार्ग नहीं है, यह एकान्त रूप से मिथ्या है, अशोभन है। यह प्रथम अधर्मपक्ष-पुण्डरीक प्रकरण કરે છે, અને રસ, ત્રાદ્ધિ સાતા ગૌરવની ઈચ્છા રાખે છે. પરંતુ વાસ્તવિક રીતે આ સ્થાન અનાર્ય અર્થાત અધમ છે. કેવળજ્ઞાન વિનાનું છે. અર્થાત આ વિષય વિલાસના સ્થાનમાં રહેવાવાળે પુરૂષ કોઈ પણ વખતે કેવળજ્ઞાન પ્રાપ્ત કરી શકતો નથી આ આત્યંતિક સુખથી રહિત છે ન્યાય યુક્ત નથી પ્રાણાતિપાત વિગેરે પાપના સંપર્કથી અશુદ્ધ છે. કર્મ રૂપ શલ્યને કાપવા વાળા નથી, અસિદ્ધિના માર્ગ રૂપ છે. અર્થાત્ અનંત અવિચલ સુખની પ્રાપ્તિના વિરોધી છે. મુક્તિનો માર્ગ નથી, નિર્વાણ પરમશાંતિને માર્ગ તથી નિર્માણને માર્ગ નથી. સકળ દુખોના વિનાશને માર્ગ નથી. આ એકાન્ત For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy